SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपक्तिः सम त्वबाधस्यावतरणेन र्थनम् । ३४६, प्रकारान्तरेणावक्त- १२१,२ व्यत्वनिर्वचनेन बाधपरिहारा शङ्कनम् । ३४७, बाधपरिहाराशङ्कायाः १२१,६ खण्डनम् । ३४८, बाधपरिहारायाशङ्कि १२१,९ तस्यावक्तव्यत्वनिर्वचनस्य तृतीयभङ्गविषयावक्तव्यत्व एव सम्भवो न प्रथमद्वितीयभङ्गविषययोरिति टीकायां दर्शितम् । ३४९, बाधपरिहारसङ्गमनम्। १२१,१७ ३५०, वाघपरिहारलक्षणो- १२१, २२ तराशङ्काखण्डनाभिप्रायो ऽवतरणिकया दर्शितः । १२२, १ ३५१, विकल्पबल सिद्धावक्तव्यत्वस्यानापेक्षिकत्वेन तत्र स्यादर्थान्वयः । ३५२, यथा चानापेक्षिका १२२, २ वक्तव्यत्वार्थकस्तृतीयभङ्गस्तथाऽनापेक्षिकवक्तव्यत्वार्थकोऽष्टमभङ्गोऽपि स्यादित्यापादनम् । ३५३, अवक्तव्यत्वप्रति १२२,४ पक्षस्य 'वक्तव्यत्वस्यैव महावाक्यघटकभङ्गार्थत्वं भवेत्, अङ्काः विषयाः पत्रपङक्ति: तस्य चास्तित्वादिविशेष श्रान्तत्वादेव नाष्टमभङ्गापत्तिरिति सम्प्रदायोपदर्शनम्। ३५४, तृतीयभङ्गविषयास १२२,६ म्भवप्रश्नस्यावक्तव्यत्वनिर्वचनेन प्रतिविधानम् । ३५५, अनापेक्षिकावक्तव्य- १२२, १२ त्वमुपादाय तृतीयभङ्गसमर्थनेनापेक्षिक वक्तव्यत्वमादायाष्टमभङ्गापत्तिर्यथा प्रतीतिमारोहति तथोपपादितं टीकायाम् । ३५६, तृतीयभङ्गासम्भव - १२२, २७ प्रश्नप्रति विधानाशयो दर्शितः। ३५७, स्यादयं घटः स्या १२३,५ दयमघट इति तुरीयभङ्गसमर्थनम् । ३५८, स्यादयं कुम्भोऽवक्त- १२४, ३ व्यश्चेति पञ्चमभङ्गस्य स्यादयमकुम्भोऽवक्तव्यश्चेति षष्ठभङ्गस्य स्यादयं कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तमभङ्गस्य समर्थनम् । ३५९ साम्प्रतनये ऋजुसूत्र - १२५,६ नयादुक्तदिशा सप्तभङ्गी सम्भवलक्षणविशेषे भाष्यकारवचनं प्रमाणतयोपदर्शितम् ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy