________________
अङ्काः
विषयाः पत्रपक्तिः
सम
त्वबाधस्यावतरणेन र्थनम् ।
३४६, प्रकारान्तरेणावक्त- १२१,२ व्यत्वनिर्वचनेन बाधपरिहारा शङ्कनम् ।
३४७, बाधपरिहाराशङ्कायाः १२१,६ खण्डनम् । ३४८, बाधपरिहारायाशङ्कि १२१,९ तस्यावक्तव्यत्वनिर्वचनस्य तृतीयभङ्गविषयावक्तव्यत्व एव सम्भवो न प्रथमद्वितीयभङ्गविषययोरिति टीकायां दर्शितम् ।
३४९, बाधपरिहारसङ्गमनम्। १२१,१७ ३५०, वाघपरिहारलक्षणो- १२१, २२ तराशङ्काखण्डनाभिप्रायो ऽवतरणिकया दर्शितः ।
१२२, १
३५१, विकल्पबल सिद्धावक्तव्यत्वस्यानापेक्षिकत्वेन तत्र स्यादर्थान्वयः । ३५२, यथा चानापेक्षिका १२२, २ वक्तव्यत्वार्थकस्तृतीयभङ्गस्तथाऽनापेक्षिकवक्तव्यत्वार्थकोऽष्टमभङ्गोऽपि स्यादित्यापादनम् । ३५३, अवक्तव्यत्वप्रति
१२२,४
पक्षस्य 'वक्तव्यत्वस्यैव महावाक्यघटकभङ्गार्थत्वं भवेत्,
अङ्काः विषयाः पत्रपङक्ति: तस्य चास्तित्वादिविशेष
श्रान्तत्वादेव नाष्टमभङ्गापत्तिरिति सम्प्रदायोपदर्शनम्। ३५४, तृतीयभङ्गविषयास १२२,६
म्भवप्रश्नस्यावक्तव्यत्वनिर्वचनेन प्रतिविधानम् ।
३५५, अनापेक्षिकावक्तव्य- १२२, १२
त्वमुपादाय तृतीयभङ्गसमर्थनेनापेक्षिक वक्तव्यत्वमादायाष्टमभङ्गापत्तिर्यथा प्रतीतिमारोहति तथोपपादितं टीकायाम् ।
३५६, तृतीयभङ्गासम्भव - १२२, २७ प्रश्नप्रति विधानाशयो दर्शितः। ३५७, स्यादयं घटः स्या
१२३,५
दयमघट इति तुरीयभङ्गसमर्थनम् ।
३५८, स्यादयं कुम्भोऽवक्त- १२४, ३ व्यश्चेति पञ्चमभङ्गस्य स्यादयमकुम्भोऽवक्तव्यश्चेति षष्ठभङ्गस्य स्यादयं कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तमभङ्गस्य समर्थनम् । ३५९ साम्प्रतनये ऋजुसूत्र - १२५,६ नयादुक्तदिशा सप्तभङ्गी सम्भवलक्षणविशेषे भाष्यकारवचनं प्रमाणतयोपदर्शितम् ।