SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङक्तिः १९९, मेदप्रतीतिरमेदसाधि- ७०,१६ २०६, नैगमलक्षणोपदर्शका- ७३,२ कैवेति प्रपञ्चत उपपादितम् । नुयोगद्वारसूत्रतत्त्वार्थभाष्य२००, एकमेवाद्वितीयं ब्रह्मेति ७०,२६ योरुट्टङ्कनम् । श्रुत्या यथा भेदबुद्धयभेदबु. | २०७, तत्त्वार्थभाष्ये पूर्वदलस्य ७३,८ द्धयोरभेदसिद्धया न बाध्य- स्वोक्तलक्षणे पर्यवसानमुत्त बाधकभावस्तथोपपादितम् । रदलस्य विषयविभागविधा२०१, भेदस्याविद्याकल्पित- ७१,१ निरूपणाभिप्रायकत्वम्। त्वेन न पारमार्थिकाभेदबाध २०८, अत्र पूर्वदलमित्यादि- ७३,१९ कत्वम् । मूलग्रन्थसङ्गमनम् । २०२, प्रसङ्गात् संवादकतया७१,१० २०९, नैगमस्य सामान्यविशे-७४,४ खण्डनखण्डखाधगते सुदूर- ___षोभयग्राहित्वे प्रमाणत्वमाधावितेति-अमेदं नोल्लिखन्ती- शङ्कय परिहृतम् । ति पद्ये दर्शिते । २१०, देशसमग्रवाहित्वयोः ७४,९ २०३, श्रुत्या भेदस्याविद्य- ७१,२१ पारिभाषिकार्थानाश्रयणे द्वैरू कत्वं यथोपपत्तिपद्धतिमेति प्यं न स्यादिति मूलस्वारस्यतथा परिभावितम्। मावेदितम् । २०४, भेदस्यावास्तावत्वेऽभे- ७२,२ २१२, नैगमे प्रमाणत्वाशङ्का-७४,१६ दस्याप्यवास्तवत्वं प्रसज्येत समाधानयोः सङ्गमना कृता। सर्वथा तादात्म्यं च पौनरु- २१२, नामस्थापनाद्रव्यभाव- ७५,१ पत्याद्यापत्त्या न सम्भवती- रूपनिक्षेपचतुष्टयाभ्युपगन्तुति युक्तितः श्रीहर्षमतस्यायु- त्वं नैगमनयस्योपपादितम् । क्तत्वं भावितम् । २१३, तत्र घट इत्यभिधानस्य ७५,३ २०५, सर्वथा तादात्म्ये पौन-७२,१७ घटार्थता व्यवस्थापिता। रुक्त्यसङ्गमनं मायावादखण्ड-२१४, नामघटस्थापनाघटः ७५,९ ने श्रीहेमसूरिसंवादः कथञ्चि द्रव्यघटभावघटानां निदर्शनत्तादात्म्यव्यवस्थापनं च । पुरस्लरमुपपादनम् ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy