SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपक्तिः १८८, अनादिवासनादोषस्य ६७,२ श्चिद्रूपेण व्यावृत्तिरिति निय तद्वीजत्वशङ्काया अपाकरणम्। मो नोपेयते तादृशनियममु१८९, तत्र समनन्तरज्ञाने ६७,३ ररीकृत्य नित्यगुणेष्वपि तत्प्र समानाकारापादकत्वेन बोध. सङ्गो दर्शितः। रूपवासनाया न तद्वीजत्वम् । १९५, आश्रयविशेषेणाश्रित-६९,१४ १९०, वासनाया विशिष्टबो- ६७,४ व्यावृत्तेः सम्भवान्नित्यगुणेधत्वेऽनादिहेतुपरम्पराजन्य षु न विशेष कल्पनेति शङ्कान्वस्य वैशिष्ट्यस्वरूपत्वे सम याः प्रतिवन्द्या समाधानस्य नन्तरप्रत्यये समानाकाराप च मूलोक्तस्य स्पष्टीकरणम् । त्तितादवस्थ्यम् , समुद्रोमि १९६, सदविशिष्टमेव सर्वमि-६९,२१ कल्पनापि चित्रहेतुस्वभावा ति वेदान्तिमतं हर्षमिश्राश्रिदेवेति । तं मूलेऽयुक्ततया व्यवस्थापि१९१, समानाकारस्य निर्वि ६७,९ तं तन्मतरहस्यं टीकायामाषयत्वमभ्युपगच्छतो बौद्धस्य वेदितम् । शङ्कातत्प्रतिविधानादिकं सर्व १९७, घटः सन्नित्यादिप्रती-६९,२५ टीकायां सुव्यक्तमावेदितम् । १९२, नित्यद्रव्याणामेव स्वतो ६८,२ तावतिरिक्ता सत्ता प्रकारतव्यावृत्तत्वात् तद्वयावर्तकत या भासत इति नैयायिकमयाऽतिरिक्तविशेषकल्पना वै तमाशङ्कय प्रतिक्षिप्तमतिरिशेषिकस्य प्रमाणाभावान क्तसत्तावृत्तिविकल्पग्रासेन। युक्तेति । १९८, मेदप्रतियोगित्वानुयो- ७०,१ १९३, विशेषाणामिवेति मूल-६८,१० गित्वादेः प्रतियोग्यनुयोग्या ग्रन्थावतरणे वैशेषिकाभिमतं दिस्वरूपस्यावगाहिका भेदविशेषसाधकप्रमाणं प्रपश्चि- बुद्धिर्भेदेन सह प्रतियोग्यातम् । दीनामभेदालम्बना नामेदबा१९४, जातिमत्पदार्थानां कि- ६९,१ । धिकेति।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy