SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १७ पत्रपङ्क्तिः षाञ्चिदुपदर्य तस्यायुक्तत्वं दर्शितम् । २२२, केवलिप्रज्ञारूपं नामान- ७७,७ भिलाप्यभावेष्वस्त्यतो व्यापित्वं नामादीनामित्यपरेषां समाधानं तत्र द्रव्यजीवस्य द्रव्यद्रव्यस्य सम्भव आवे - दितः । २२३, केवलिप्रज्ञारूपनाम्नो ७८,६ द्रव्यजीवस्य द्रव्यद्रव्यस्यादिष्टद्रव्यत्वादित्यस्य चोपपादनम् । २२४, मले दर्शितस्योक्तमत ७८,१० खण्डनप्रकार स्योपपादनम् । २२५, गुणपर्यायवियुक्तः प्रज्ञा- ७९, ३ स्थापितो द्रव्यजीव इत्येकेषामाचार्याणां मतमुपदर्य तस्यायुक्तत्वं भावितम् । २२६, जीवशब्दार्थज्ञस्तत्रानु- ७९,६ पयुक्तस्तच्छरीरं वा द्रव्यजीव इति मतम् । २२७, नैगमस्य नामादिचतुष्ट ८०, ३ याभ्युपगन्तृत्वे द्रव्यार्थिकत्वव्याहते राशङ्का । त्वविशेषणमुपादाय नामादीनां २२९, द्रव्यार्थिकस्य भाव - ८१,१ सर्वव्यापित्वसमर्थनात्मकं के ! निक्षेपसहत्वे तद्दिशा शब्द २ अङ्काः विषयाः पत्रपङ्क्तिः २१५, घटाकारस्य घटार्था- ७६, २ त्मता भाविता । २१६, मृत्पिण्डादिलक्षणद्रव्य ७६, ३ घटस्य घटार्थात्मता दर्शिता भावघटस्य घटत्वं निश्चितम् । २१७, नामादिनिक्षेपचतुथ्र्यस्य ७५,६ सर्ववस्तुव्यापित्वे प्रत्येकं स्ररीणामनेकप्रकारा उपगमाः सन्तीत्येतत्परिभावनार्थ तत्र परप्रोङ्कनम् | २१८, नामादीनां सर्ववस्तु- ७६, १७ व्यापित्वे प्रश्नकर्त्राऽनभिलाप्यभावेषु नामनिक्षेपाप्रवृत्त्या व्यभिचारो दर्शितः, तत्स्वरूपं तत्सङ्गमनं च टीकायाम् । २१९, द्रव्यजीवाद्यसिद्धया ७६,२१ ऽभिलाप्यभावव्यापिताऽपि न सम्भवतीति मूलाभिप्रेतार्थ उपवर्णितः । २२०, नामादीनां न सर्वव- ७७, ३ स्तुव्यापित्वमिति पक्षे ' जत्थ वि' इति सूत्रविरोधो दर्शितः। २२१, उक्तप्रश्नप्रतिविधानं ७७,५ तत्तद्द्व्यभिचारस्थानान्यतम अङ्काः विषयाः
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy