SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपक्तिः द्भूतत्वानुद्भूतत्वविवक्षणस्याभिप्रायोपवर्णनमवतरणे । ८२, शाब्दन्यायस्वरूपोप- २४,१० दर्शनम् । ८३, द्रव्यपर्याययोरुभयोर- २४, १३ प्युद्भूतत्वविवक्षायामेकत्राप्येकवचन बहुवचनयोरुपपत्तिरिति मूलोक्तस्यावतरणेनाभिप्रेतार्थो दर्शितः । ८४, विवक्षानुरोध्येकवचन- २५,१ बहुवचनप्रयोगाभ्युपगमे एकत्रापि बहुवचनापत्तिर्नियतबहुवचनान्तस्याप्येकत्वविव. क्षयैकवचनान्तत्वापत्तिरुभयविवक्षयोभयवचनप्रयोगप्र सङ्ग इत्याशङ्का । ८५, एतादृशप्रयोगासाधुत्वे - २५,७ ऽपि ततो जायमानज्ञानप्रामाण्यापत्तिः । ८६, मनुष्यो गच्छन्तीति २५,१८ उप प्रयोगापादनसम्भव पादितः । ८७, उक्ताशङ्काप्रतिविघानं २६,१ व्युत्पत्तिविशेषोपदर्शनेन । ८८, घट एव रूपादयः, , घटो २६, ३ रूपादय एव, घटोऽस्ति, अङ्काः विषयाः पत्रपक्तिः रूपादयः सन्तीति प्रयोगाणामुपपादनम् 1 ८९, घट, एव रूपादयः, २८,१८ घटो रूपादय एवेत्यादिप्रयोगाणां यथासम्भवस्तथोपपादितष्टीकायाम् | ९०, द्रव्यपर्याययोर्धर्मधर्मि- २७,६ भावेन प्रतिपिपादयिषायां घटस्य रूपादय इति प्रयोगसम्भवो दर्शितः । ९१, एकटे घटा इति प्रयो- २८, १ गापत्तिवारणं तजन्यबोधे प्रामाण्यवारणं च भावितम् । ९२, अवच्छेदकविनिर्मोके २८,९ अनुशासनविशेषाभावे चैकत्रघटे घटा इति न प्रयोगो नवानुशासनिकनियतवचनके वचनान्तरापत्तिरित्यस्योपपादनम् । ९३, असाधुवाक्यतः साधु- २८.२२ त्वभ्रान्त्या जायमानज्ञाने व्यावहारिकप्रामाण्येऽपि यथा स्वपरव्यवसायित्वलक्षणं प्रामाण्यं न सम्भवति तथोपपादितम् । ९४, शबलरूपत्वे वस्तुनः २९, २
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy