SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भकाः . विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः कथमेकतरप्रतिपत्तिरित्या- १००, नयस्येतरांशप्रतिक्षेपि- ३२,३ शङ्कानिरासः। त्वेन दुर्नयत्वमाशङ्कय समा९५, उक्ताशङ्कानिरासहेतोः २९२१ हितम् । सन्निकर्षविप्रकर्षवशात् क्षयो. (१०१, पर्यायाथिकलक्षणे प्रमा-३२,७ पशमानुसारेण द्रव्यप्राधा- णातिव्याप्तिवारकं मात्रपदम्, न्येन सत्त्वस्य पर्यायप्राधान्येन तत्र नय इत्युपादाने स्वरूपोघटत्वादेः प्रतिपत्तिरिति परञ्चकं तदिति भावितम् । मूलाभिप्रेतार्थस्य पल्लवी- | १०२, श्रीजिनभद्रगणिक्षमा- ३३,१ करणम् । श्रमणमते नैगमः सङ्ग्रहो ९६, मूले संवादकतया ३०,१४ व्यवहारो ऋजसूत्र इत्येवं दर्शितस्य "अर्पितानपित- चत्वारो भेदा द्रव्यार्थिकस्य, सिद्धेः' इति तत्त्वार्थसूत्रस्य ऋजुसूत्रस्य द्रव्यार्थिकत्वे वृत्तिगतव्याख्यान-तत्तात्पर्ये युक्तिश्च । उपदशिते। (१०३, श्रीसिद्धसेनमते द्रव्या-३३,६ ९७, द्वव्यार्थिकपर्यायार्थिक- ३१,२ र्थिकस्य नैगमसङ्ग्रहव्यवहा भेदेन नयस्य द्वैविध्यम् , रास्त्रयो भेदाः, ऋजुसूत्रस्तु द्रव्यार्थिकनयलक्षणं तदभ्यु- न द्रव्यार्थिक इत्यावेदनाय पगमः, पर्यायार्थिकनयलक्षणं तन्मतपरिष्कारः। तदभ्युपगमः, तत्र प्रत्यभि- १०४, तुल्यांशध्रुवांशलक्षण- ३४,१३ झोपपादनं च। द्रव्याभ्युपगन्तृत्वं च यथा ९८, द्रव्यार्थिकनयलक्षणे ३१,१२ । नऋजुसूत्रस्य तथा भावितम्। मात्रपदोपादानं स्वरूपोपरञ्ज- १०५, पूज्यमते शब्दः सम- ३५,३ कमेवेति भावितम्। भिरूढ एवम्भूत इत्येवं त्रयो ९९, उत्पाद आविर्भावो ३१.२१ भेदाः पर्यायार्थिकस्य, सिद्धविनाशस्तिरोभाव इत्यस्य सेनमते ऋजुसूत्राद्याश्चत्वारः, स्पष्टीकरणम् । एवं सप्तोत्तरमेदाः।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy