SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पत्रपक्तिः विषयाः उपर्शितस्य हेतोर्विभिन्नस्वभावानुभवस्योपपादनपुरस्सर जात्यन्तराभ्युपगमव्यवस्था अङ्काः पनम् । ७१, समुदितस्निग्धोष्णस्य २०, १ माषस्य जात्यन्तरत्वेऽपि न प्रत्येक दोषनिवृत्तिरिति तदर्थ जात्यन्तराभ्युपगमो न कान्त इत्याशङ्का तत्प्रतिविधानं च मूले । ७२, व्याप्त्याऽनुवेधाभा- २०,१७ वान्न जात्यन्तरत्वं माषे यत्र दाडिमे तथाऽनुवेधाज्जात्यन्तरत्वं तत्र प्रत्येकदोषनिवृत्तिर्भवत्येवेति समाधानरहस्यमावेदितम् । ७३, जात्यन्तरस्यापि क्वचित् २१, १ प्रत्येक कार्यकारित्वं स्निग्धोष्णस्वभावदाडिमनिदर्शनं च विभिन्नधर्मयोरभिव्याप्य स - मावेशे, नृसिंहनिदर्शनं च तत्र समावेशमात्रे इति मूले । ७४, नृसिंहे विभिन्नभागा- २१, २६ वच्छेदेन नरत्व- सिंहत्वयोर्वृत्तौ भागे सिंह इत्यादि प्राचां वचनं संवादकतया दर्शितम् । अङ्काः विषयाः पत्रपक्तिः ७५, मूले दर्शितस्य भेदा- २२,६ मेदाद्यसमावेशनिषेधहेतोरनुभवबाधस्याशयोद्घाटनेन स्पष्टीकरणम् । ७६, एकत्र भेदाभेदानुभव- २२,१० स्य भ्रान्तत्वमित्याशङ्कार्थोऽवतरणेन दर्शितः । ७७, विशिष्य भेदाभेदाद्य- २२, १३ समावेशव्याप्तिकल्पनयोक्ताशङ्कानिरासस्यावतरणेन स्पष्टीकरणम् । ७८, द्रव्य-पर्याययोर्वास्तवो - २२, २३ भेदो भेदस्त्ववास्तव इति मतस्य मूलोक्तस्य सम्यग् विवरणम् । ७९, मूलोतस्यैतन्मत खण्डन- २३,८. हेतोर्भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्बनत्वापातस्यावतरणेन समर्थनम् । ८०, मूलोकस्यैकत्रैव कथं २३, १६ कदाचिद् गुरुरिति कदाचिद् गुरव इत्येकवचन बहुवचनयोः प्रयोग इति प्रश्नस्यावतरणेनाशयप्रदर्शनम् । ८१, मूलोक्तस्यैतत्प्रतिवि- २३, २४ धाने द्रव्यपर्याययोर्यथाक्रममु
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy