SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ गाथा (१२) विषयः पृष्ठम् सृष्टः सककत्वाभिमतौ विविधदूषणोपस्थापनम् । ११७ प्रथमं ब्रह्मसूत्राघुल्ल खेनैव सृष्ट रनादित्वम्। ११८ ततश्च सृष्ठे : सर्जने विकल्पषट्कम् । ११६/१२० जीवानां सुखदुःखादेरदृष्टनियम्यत्वे सति ईश्वरस्य ग्रतार्थत्वनिरुपणम्। ११६/१२० सृष्टरुत्पत्तौ वैष्णवीय-स्मार्त्त-पौराणिकादिविविध-.. विप्रतिपत्तीनामुपन्यासः । .. १२१ थी १२५ औपनिषदिकानां जगदुत्पत्तौ विचित्रप्रतिपत्तिनिरूपणम्। कठोपनिषद-प्रश्नोपनिषद-मुण्डकोपनिषद्तैत्तिरीय छान्दोग्य-बृहदारण्यक-सूर्योपनिषदबहचोपनिषदादिग्रन्थेषु दर्शितं विविध जगदुत्पत्तिस्वरूपं व्यावर्ण्य सृष्ठः सक कत्वविचारासारस्वनिरूपणम । उपन्यस्त विविधविप्रतिपत्तीनामसारताविचारः। १२५ ईश्वरवादे नानाऽसङ्गतिनिरूपणम्। १२७/१२५ ईश्वरस्य कारुणिकत्व-सशरीरत्वनिरासः। १२६ ईश्वरपदवाच्यत्वेन का शक्तिरिति प्रश्नोपनिषद्बृहदारण्यक-भृगुवल्ल्यादिपाठोपृबंहितं निरूपणं । १३० थी १३२ ईश्वरस्याचिन्त्यशक्तिमरव-सर्वज्ञत्वविचारः। १३२/१३३ भवान्तरगमादौ ईश्वरनामाऽदर्शनं श्रुतिमूलकमुपजीव्य मुण्डक--छान्दोग्य बृहदारण्यकाद्युपनिषदाधारेणेश्वरस्य ज्ञानद्वारा क त्वमुपन्यस्य स्वाभ्युपगमनिरूपणम् । १३४ थी १३६
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy