SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ गाथा (१३) विषयः छान्दोग्य-वृहदारण्यकाद्याधारेणाऽऽत्मनः विचित्रपर्यायभाजः कर्तृत्वं निरूप्योपचारत ईश्वरेऽपि संसाध्य ईश्वरवादासारत्वनिरूपणम् । ईश्वरकत्वसिद्धयै कालादिवत्साधारणकारणत्वाभिमतिरुपषष्ठविकल्पस्यासारत्वप्रतिपादनम् । १३७/१३८ ईश्वरस्य मुक्तिमार्गक त्वप्ररूपणयाऽपि जगत्कर्तृ - त्वाभिमतभिमतसिद्धयभावः । १३८/१३६ पृष्ठम् १३६/१३७ कर्मण: फलोपभुक्त्यै जीवस्यानीशत्वं प्रतिपाद्येश्वरस्यकर्तृत्वमित्ययुक्तयुक्ति निरासः । १३६/१४० ईश्वरस्य कर्तृत्वाभावेऽपि उपकर्तृत्वादिसङ्गतिः । १४० /१४१ भूतानामचेतनत्वात् विनेश्वरं कथं जगद्व्यवस्थेति कुतर्कस्यापि पौद्गलिकशक्तिव्यावर्णनेन धर्ममहिम्नः लोकस्वभावस्य निरूपणेन च निरसनम् । १४१ भी १४४ सर्वस्यैव जन्तुनः सुखेसुत्त्रात् दुःखद्वेषित्वाच्च विमेश्वरं तत्तदशुभकर्मसु कथं प्रवृत्तिरिति कुतर्कग्रहस्यापि सयुक्तिकं निरासः । १४३/१४४ 'अज्ञ: जन्तुरनीशोऽयं' मितिश्लोकस्य जगतः कर्तृत्वमीश्वरस्याप्यनभिमत्य व्याख्यान्तरेण सङ्गतिः । १४४/१४५ क्रियामात्रस्य मूर्त्तजन्यत्वेन व्याप्तत्वादीश्वरस्य कर्तृस्वाभावसिद्धिः । १४५/१४६ तुष्यतु दुर्जन भ्यायेन जगतः कार्यत्वे स्वीकृतेऽपि उत्पत्तिमत्त्वं सिद्धयेत् नहि सक कत्वमिति विद्युदश्रादि निदर्शनेन निरूपणम् । १४६/१४७
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy