SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ गाथा विषयः . पृष्ठम् पूर्वपक्षे-सर्वेषां प्रमाणानां जीवसिद्धावकिञ्चित् - करत्वनिरूपणम् । ६०/६१ उत्तरपक्षे-जीवसिद्धौ प्रत्यक्षस्य प्रबलप्रमाणत्वोपन्यासः । ६२ अनुमानस्यापि प्रामाण्यनिर्णयाय प्रामाणिकत्वेनाभ्युपगमं निरूप्यागमप्रामाण्यबलेनापि जीवसिद्धिः। ६२/६३/६४ अनुमानागमप्रामाण्य दृढीकृत्य चेतनायाः भूतधर्मत्वनिरासः। ६४/६५/६६ चेतनासंसिद्धावनुमानानां नानाविधानामुपन्यासः (पद्यषटकद्वारा)। चेतनाऽस्तित्वे आगमप्रामाण्यनिरूपणम्। ६८/६६ /१००/१०१ उपमानेन जीवास्तित्वनिरूपणन् । चेतनायाः भूतगुणत्वाभावः। १०२/१०३ आत्मनः स्वसंवेदनसिद्धत्वनिरूपणम् । १०४/१०५ अहंप्रत्ययस्यौपचारिकत्वनिरूपणम् । प्रत्यगात्मनि चाहंप्रत्ययस्वरूपो निर्देशः तन्निरासश्च । १०६/१०८ जीवशब्दव्याख्या। १०६ तत्स्वरूप-भेदादिवर्णनम् । ११०/११/१२/१३ प्रमाणनामनादिव्यवस्था निरूप्योपसंहारः । ११३ प्रमाणानामनादिव्यवस्थानिरूपणप्रसङ्ग सृष्टरेनादित्वविचारः। ११४ थी सृष्टः सक कव्यस्थापनाय विविधापातरम्ययुक्तिगर्भपूर्वपक्षः। . ११५/११६ १०२
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy