SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ २०० २०० २०१ २०१ २०१ २०१ २०१ २०२ २०२ २०२ २० मातामे वंध्या पुरुषसंयोगेप्यगर्भत्वात् प्रसिद्धवंध्यावत् २१ हेत्वाभासा असिद्धविरुद्धानकान्तिकाकिंचित्कराः २२ असत्सत्तानिश्चयोऽसिद्धः २३ अविद्यमानसत्ताकः परिणामी शब्दः चाक्षुषत्वात् २४ स्वरूपेणैवासिद्धत्वात् २५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् २६ तस्य वाष्यादिभावेन भूतसंघाते संदेहात् २७ सांख्य प्रति परिणामी शब्दःकृतकत्वात् २८ तेनाज्ञातत्वात् २९ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् ३० विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः ३१ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्याद् घटवत् ३२ आकाशे नित्येप्यस्य निश्चयात् ३३ शंकितवृतिस्तु नास्ति सर्वज्ञो वक्तृत्वात् ३४ सर्वज्ञत्वेन वक्तृत्वाविरोधात् ३५ सिद्धे प्रत्यक्षादिवाधिते च साध्येहेतुरकिंचित्करः ३६ सिद्धः श्रावणः शब्दः शब्दत्वात् ३७ किञ्चिदकरणात् ३८ यथानुष्णोऽग्निद्रव्यत्वादित्यादौकिंचित्कर्तुमशक्यत्वात् ३९ लक्षण एवासौदोषोव्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ४० दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः ४१ आपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटमत् ४२ विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ४३ विद्युदादिनातिप्रसंगात् ४४ व्यतिरेके सिद्धतदूब्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ४५ विपरीतव्यतिरेकश्च यन्नामूर्ततनापौरुषेयम् ४६ वालप्रयोगाभासः पंचावयवेषु कियद्धीनता ४७ अग्निमानयं प्रदेशो धूमवत्वाद्यदित्थं तदित्थं यथा महानसः ४८ धूमावाँश्चायम् ४९ तस्मादग्निमान् धूमवाँश्वायम् . WWW AM २०३ २०४ २०४ २०४ २०५ २०५ २०६ २०७ २०७ २०८ २०८ २०८
SR No.022432
Book TitlePramey Ratnamala Vachanika
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy