SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ ० ० ० ० ० - २११ २१२ ५० स्पष्ट तया प्रकृतप्रतिपत्तेरयोगात् २०८ ५१ रागद्वेषमोहाक्रान्तपुरुषवचनाजातमागमाभासम् ५२ यथा नद्यास्तीरे मोदकराशयः संति धाव_ माणवकाः २०९ ५३ अङगुल्यग्रे हस्तियूथशतमास्ते इति च २०९ ५४ विसंवादात् २०१ ५५ प्रत्यक्षमेवकं प्रमाणमित्यादि संख्याभासम् २१. ५६ लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्वयादेश्चासिद्धे. २१० रतद्विषयत्वात् ५७ सौगतसांख्ययोगप्रभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्य- २११ भावैरेकैकाधिकाप्तिवत् ५८ अनुमानादेरतद्विषयत्वे प्रमाणान्तरत्वम् ५९ तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वं, अप्रमाणस्याव्यवस्थापकत्वात् २११ ६० प्रतिभासभेदस्यच भेदकत्वात् ६१ विषयाभासः सामान्यं विशेषोद्वयं वा स्वातंत्रम् २१२ ६२ तथा प्रतिभासनात्कार्यकारणाच २१२ ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् २१३ ६४ परापेक्षणे परिणामिकत्वमन्यथा तदभावात् २१३ ६५ स्वयमसमर्थस्याकारकत्वात्पूर्ववत् २१३ ६६ फलाभासः प्रमाणादभिन्न भिन्नमेव वा २१४ ६७ अभेदे तद् व्यवहारानुपपत्तेः २१४ ६८ व्यावृत्यापि न तत्कल्पना फलान्तरादू व्यावृत्याऽफलत्वप्रसंगात् २१४ ६९ प्रमाणान्तरादू व्यावृत्येवाप्रमाणत्वस्य २१५ ७० तस्माद्वास्तवो भेदः २१५ ७१ भेदेस्वात्मान्तरवत्तदनुपपत्तेः २१५ ७२ समवायेऽतिप्रसंगः २१६ ७३ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषौ वादिनः २१६ साधनतदाभासौ प्रतिवादिनो द्वषणभूषणे च ७४ संभवदन्यद्विचारणीयम् २१७ परीक्षामुखमादर्श हेयोपादेयतत्वयोः संविदे मादृशोवालः परीक्षादक्षवव्यधाम् ॥१॥ इति.
SR No.022432
Book TitlePramey Ratnamala Vachanika
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy