SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८५ ५ परापरविवर्तव्यापि द्रव्यमूर्खता मृदिब स्थासादिषु १८. ६ विशेषश्च १८. ७ पर्याय व्यतिरेकभेदात् १८१ .८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्ष विषादादिवत् १८१ ९ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् पंचम समुहेशा. १ अज्ञाननिवृत्तिर्हानोपादानोप्रेक्षाश्च फलम् १८७ २ प्रमाणादभिनं भिन्नं च। ३ यः प्रमिमीते सएव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षा चेति प्रतीतेः १८८ छठा समुदेश. १ ततोऽन्यत्तदाभासम् १९० २ अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः १९० ३ स्वविषयोपदर्शकत्वाभावात् १९३ ४ पुरुषान्तरपूर्वार्थगच्छतृणस्पर्शस्थाणुपुरुषादिज्ञानवत् १९३ ५ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च १९४ ६ अवैशये प्रत्यक्षं तदाभासम् बौद्धस्याकस्माद्धमदर्शनाद्वह्निविज्ञानवत् १९५ ७ वैशद्यपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ८ अतस्मिँस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा १९६ ९ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् १० असंबद्धे तज्ज्ञानं तर्काभासं यावाँस्तवपुत्रः स श्याम इति यथा १९७ ११ इदमनुमानाभासम् १९७ १२ तत्रानिष्टादिः पक्षाभासः १९७ १३ अनिष्टो मीमांसकस्यानित्यः शब्दः १४ सिद्ध श्रावणशब्दः १९८ १५ बाधितः प्रत्यक्षानुमानागम लोकस्ववचनैः १९८ १६ तत्र प्रत्यक्षवाधितो यथा अनुष्णोऽनिर्द्रव्यत्वाज्जलवत् १९८ १७ अपरिणामी शब्दः कृतकत्वाद् घटवत् १९९ १८ प्रेत्याऽसुखप्रदोधर्मः पुरुषाश्रितत्वादधर्मवत् १९९ १९ शुचिनरशिरःकपालं प्राण्यंगत्वाच्छंखशुक्तिवत् १९९
SR No.022432
Book TitlePramey Ratnamala Vachanika
Original Sutra AuthorN/A
AuthorJaychand Chhavda
PublisherAnantkirti Granthmala Samiti
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy