________________
स च श्रेयोमार्गो न जिनशासनादन्यो भवितुमर्हति जिनशासनस्यैव सतां प्रमाणविषयत्वात् , उक्तं चहितोपदेशात् सकलज्ञक्लुप्ते
मुमुक्षुसत्साधुपरिग्रहाच । पूर्वापरार्थेष्वविरोधसिद्धे
स्त्वदागमा एव सतां प्रमाणम् ॥१॥ इति ननु मोक्षोपायानुष्ठानोपदेशमात्रे न दार्शनिका विप्रतिपद्यन्त इति जिनशासनादिवान्यशासनादपि न मोक्षावाप्तिरनुपपन्ना इति कश्चित् । स न विशेषज्ञः, सम्यगमिथ्योपदेशविशेषाभावप्रसङ्गात् ।
स्यादेतद्, वैशेषिकाभिमतस्याऽऽप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । तदभिमताप्तस्योपदेशोऽयं-" श्रद्धाविशेषोपगृहीतं हि सम्यरज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नं निःश्रेयसहेतुः," तत्र श्रद्धाविशेषश्चोपादेयेषूपादेयतया हेयेषु हेयतया श्रद्धानं, सम्यग्ज्ञानं तु यथावस्थिततत्त्वावगमलक्षणं तद्धेतुकं वैराग्यं च रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यास इति, एतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते, जीवन् मुक्तः प्रत्यक्षतः केषाश्चित् स्वयं संवेदनात्, परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् “ जीवन्नेव हि विद्वान् संहर्षाया• साभ्यां विमुच्ये" इत्युपदेशाच, नानुमानागमाभ्यां बाध्यते ।