SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ५ इत्येतत्रितयं न चकान्ति ज्ञानविषयतया न प्रति भासते। पुनराह-इहेदमित्यस्ति मतिश्च वृत्तावितिइहेदमिति इहेदमिति आश्रयायिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसम्बन्धेऽपि विद्यते। च शब्दोऽपि शब्दार्थः तस्य च व्यवहितसम्बन्धस्तथैव व्याख्यातं न गौण इति । योऽयं भेदः स नास्ति गौ. पलक्षणाभावात् । तल्लक्षणं तु'अव्यभिचारी मुख्योऽविकलोऽसाधारणो अन्तरंगश्च । विपरीतो गौणोऽर्थः सप्ति मुख्ये धीः कथं गौणे ॥१॥ इति तस्माद्धमधर्मिणोः सम्बन्धने मुख्यः समवा. यः। अपि च लोकबाध इति । अपि चेति दूषणाभ्यु. च्चये । लोकः प्रामाणिकलोका सामान्यलोकश्च तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् ॥ अथ सत्ताभिधानं पदार्थान्तरमात्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणं आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिमज्ञानावजीकृ. तवतः परानुपहसन्नाह - सतामपि स्यात्कचिदेव सत्ता, चैतन्यमौपाधिकमास्मनोऽन्यत् ॥ न संविदानन्दमयी च मुक्तिः, सुसूत्रमासूत्रितमत्वदीगैः ॥८॥
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy