SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विषयाः, पत्र-पकी २२७- ७ २२७-१२ २२८- ६ अङ्काः , १६७ रूपादयोऽर्थान्तरभूताः, मतुबर्थों निजः ताभ्यामादिष्टो घटोऽवक्तव्य इति पञ्चदशः प्रकारः । १६८ बाह्योऽर्थान्तरभूतः, उपयोगो निजः ताभ्यामादिष्टोऽवक्तव्यः, इति षोडशः प्रकारः। १६९ उक्तदिशा भङ्गत्रयसमर्थने “अत्यंतरभूएहि" इति सम्मतिगाथा, तद्वयाख्यानञ्च । १७० उपदर्शितेषु षोडशखवक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः, द्वादशादिषु पञ्चसु सर्वथैकान्ते सर्वथाऽवक्तव्यभङ्ग एव, तत्र बाधितेऽबाधितेऽनैकान्ते त्रयाणां भङ्गानां क्रमाभिधान मेव सम्प्रदायसिद्धमिति निगमितम् । १७१ सर्वत्रानेकान्ताभ्युपगमे सर्वमस्तिस्वरूपेण पररूपेण नास्ति चेति वचनमेवानुपपन्नं खपररूपयोरप्यनिर्धारणादिति पशुपालोक्त स्यापाकरणम् । १७२ उपदर्शिता आद्यास्त्रयो भङ्गाः सकलादेशाः, अन्त्याश्चत्वारो भङ्गा विकलादेशा इति मतस्योपपादनम् । . १७३ स्यादस्ति नास्ति च घट इति चतुर्थभङ्गस्य प्रथमविकलादेश स्योपपादिका "अह देसो सम्भावे” इति सम्मतिगाथा तया ख्यानञ्च । १७४ स्यादस्त्यवक्तव्यश्च घट इति पञ्चमभङ्गस्य द्वितीयविकलादेश स्योपपादिका "सब्भावे आइट्ठो” इति सम्मतिगाथा, तद्या ख्यानञ्च । १७५ एतद्विचारे विशिष्ट प्रतिपत्तये स्वाभिप्राय आवेदितः । १७६ स्यान्नास्ति चावक्तव्यश्च घट इति षष्ठभङ्गस्य तृतीयविकलादेशस्य समर्थनपरा “आइट्ठोऽसब्भावे” इति सम्मतिगाथा तद्वि व २३०-१ २३३ २३५-१ २३६-७ २३८-६ वरणञ्च। २४०-९
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy