SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पत्र-पक्षी अङ्काः , विषयाः, १५७ मध्यावस्थाखरूप एव वर्तमानक्षणरूपेण प्रथमः, अवर्तमान क्षणरूपेण द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टोऽवक्तव्य इति - पञ्चमः कल्पः। २१७-३ १५८ तत्रैव लोचनजप्रतिपत्तिविषयत्वं निज रूपमाश्रित्य प्रथमः, तदविषयत्वेन परेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति षष्ठः कल्पः। २१८ १५९ तस्मिन्नेव घटशब्दवाच्यतात्मकनिजरूपेण प्रथमः, कुटशब्दा भिधेयत्वात्मकार्थान्तररूपेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति सप्तमः कल्पः। . २१८-८ १६० तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया सदसत्वात् प्रथम-द्वितीयौ, ताभ्यां युगपदादेशेऽवक्तव्य इत्यष्टमः कल्पः।. २१९-८ १६१ तत्रैवोपयोगेऽभिमतार्थावबोधकत्वेन प्रथमः, अनभिमतार्था नवबोधकत्वेन द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति नवमः कल्पः । २२०- ५ १६२ घटत्वमसाधारणत्वान्निजं, सत्त्वं साधारणत्वादर्थान्तरं, ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टोऽवक्तव्य इति दशमः कल्पः । २१- १ १६३ अर्थपर्यायो निजः, व्यञ्जनपर्यायोऽर्थान्तरभूतः, ताभ्यां प्रथम द्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्य इत्येकादशः कल्पः। २२२- ८ १६४ सत्त्वमवाच्यं विशेषोऽप्यवाच्यः, प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्य इति द्वादशः कल्पः । २२३- ६ १६५ असन्द्रुतरूपाः सत्त्वादयोऽर्थान्तरं निजं सन्दुतरूपं, ताभ्यामादिष्टो घटोऽवक्तव्य इति त्रयोदशः कल्पः । २२४- ४ १६६ रूपादयोऽर्थान्तरभूताः, असंहृतरूपत्वं निजं, ताभ्यामादिष्टोऽवक्तव्य इति चतुर्दशः प्रकारः। २२६-७
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy