SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अङ्काः, पत्र-पती २४१-८ २४२-५ २४३-६ विषयाः, १७७ स्यादस्ति स्यान्नास्त्यवक्तव्यश्च घट इति सप्तमभङ्गस्य चतुर्थवि कलादेशस्योपपादिका “सब्भावासब्भावे” इति सम्मतिगाथा तदर्थप्रकटनश्च । १७८ एते सप्तभङ्गाः परस्पररूपापेक्षाः प्रत्येकात्मना समुदायात्मना च सप्तभङ्गयात्मका तथात्वं च विभज्योपपादितवन्तः सम्प्रदायविदां मतमाश्रित्य, सुनयत्वं द्विधोदाहरणसम्वलितं प्रमाणदुर्नय-सुनयविभागः, तत्र सुनयवाक्यस्यैव व्यवहारकारणत्व मिति विवेकः । १७९ अत्र आद्यभङ्गादीनां त्रिप्रकारत्वादिकं मल्लवादिप्रभृतिदर्शितं विभज्य दर्शितम् । १८० अनन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तविधत्वमेव, नाष्टविधत्वादिकं तेन सप्तभङ्ग्येव प्रमाणं नाष्टभङ्गयादिकमिति प्रश्नप्रतिविधानाभ्यां निर्णीतम् । १८१ सप्तभङ्गया नयविभागोपदेशरूपा "एवं सत्तवियप्पो" इति सम्मतिगाथा तद्विवरणञ्च । १८२ स्यादवक्तव्य एव घट इति तृतीयभङ्गस्य ऋजुसूत्रनिमित्ततायां किं बीजमिति प्रश्नप्रतिविधानम् , तत्र प्रश्नान्तरस्य स्खीयबुद्धि प्रविभावितोत्तरोपदर्शनम् । १८३ “एवं सत्तवियप्पो” इति सम्मतिगाथाया व्याख्यानान्तरम् । १८४ व्यञ्जननये प्रथम-द्वितीयावेव भङ्गाविति टीकाकृतो व्याख्यान मुपसंहृत्य तत्र तत्तात्पर्यस्योदृङ्कनपुरस्सरं कथं सङ्गमनमित्याक्षेपस्य खमनीषया प्रतिविधानमावेदितम् । १८५ स्यादवक्तव्य एवेति तृतीयभङ्गस्य सम्भवेऽपि देशकृताश्चत्वारो भङ्गा देश्यतिरिक्तदेशाभावान्न शुद्धव्यञ्जननये सम्भवन्तीत्युपदिष्टम्। २४३-१६ २४६-२ २४७-७ २५१-१ २५२-९ २५६-१
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy