SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अकाः, विषयाः, पत्र-पती १२२ प्रस्थकस्य प्रमाणत्वप्रतिपत्तये प्रस्थकत्वप्रकारकालौकिकधान्य चाक्षुषे खावच्छिन्नचक्षुःसंयोगसम्बन्धेन प्रस्थकस्य हेतुत्वम् , इति नव्यतकस्य निराकरणम् । । १७६-१ १२३ प्रस्थकज्ञानमेव प्रस्थकप्रमाणमिति त्रयाणां शब्दनयानामविशिष्टम् , एवमपि विषयभेदस्तत्रेति दर्शितम् ।। १७६-७ १२४ पञ्चानां धर्मास्तिकायादीनां देशप्रदेशकल्पनायामप्यस्य नयस्य मते षष्ठीसमासादिनेष्टं, किन्तु कर्मधारय एवैतस्य सयुक्तिकत्वव्यवस्थानपरं "देसी चेव य देसो" इति “एत्तो चेव समाणाहिगरणया" इति भाष्यगाथाद्वयं तद्विवरणञ्च । १७७-२ १२५ नयान्तरतो मेदसिद्ध्यर्थ समभिरूढनयाकूतान्तरोपदर्शकं "घड कारविवक्खाए" इति "कुंभंमि वत्थुपज्जाय” इति च गाथाद्वयं तयाख्यानञ्च । १८१-२ १२६ मृदादिद्रव्यमेव घटकारशब्दार्थः कुलालादिस्तु घटकाराध्यव सायकार एव, अभिमानिकसम्बन्धेन केवलं बाह्यघटादिकारित्वं कुलालादावभ्युपगच्छन्ति व्यवहारमूढाः, उक्तार्थे "मृदावादिभावैः ?" इति स्वपद्यस्योल्लेखः । १८२-५ १२७ एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, शब्दसमभिरूढयोरवान्तरविशेषोऽपि दर्शितः। १८३- १ १२८ हिंसाविषये नैगमादीनामभ्युपगममेदे, शब्दनये खपरिणाम विशेषरूपा सेति विचारे शब्दसमभिरूढयो वहिंसाद्याश्रित्य विषयभेदः, एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिक्षेपाद्विशिष्यत इति दर्शितम्। ॥ इति समभिरूढनयविचारः ॥
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy