SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अङ्काः , विषयाः, पत्र-पती ॥ अथ एवंम्भूतनयविचारः॥ .. १२९ पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर एवंभूतः, तत्र “एवं जह सद्दत्थो" इति भाष्यं तद्वयाख्यानश्च । . १८४- ६ १३० एवम्भूतनयस्वरूपोपदर्शकं “वंजण-अत्थ-तदुभयं" इति । नियुक्ति-वचनं “वंजणमत्थेणत्थं च" इति तद्वयाख्यानरूपं भाष्यं तद्विवरणञ्च । १८६- ४ १३१ व्युत्पत्तिनिमित्तक्रियाकाल एव तद्वाचकोऽन्यदा नेत्यस्य प्रमाणतः समर्थकं “सद्दवसादभिधेयं" इति भाष्यं तद्विवरणञ्च। १८७-१० १३२ समभिरूढनयशिक्षणार्थकं “सद्दपरिणामओ" इति भाष्यं तद्वयाख्या च । १८८-१२ १३३ समभिरूढो यदि वस्तुसङ्क्रमण न स्वीकरोतु तदा कथं निश्चेष्टेऽर्थे चेष्टावतोऽपि संक्रान्तिः, तथा सति प्रतिज्ञाहानिस्तस्येत्युपदर्शकं "जइ वत्थुसङ्क्रमो” इति भाष्यं तद्विवरणश्च । . १३४ समभिरूढनयादित एवम्भूतनयस्यान्योऽपि मतभेद इत्युप दर्शकं "एवं जीवं जीवो" इति भाष्यं, तव्याख्याने पञ्चेन्द्रियाणीति वचनाद्दशविधप्राणधारणं कुर्वन्नेव जीव इति संसारी जीवो, मुक्तस्तु सत्त्वात्मादिशब्दैर्व्यपदेश्य इति । १९०- २ १३५ व्यवहारतः कालत्रये इन्द्रियबलमायुःप्राणापानलक्षणचतुष् प्राणा जीवाः, निश्चयतश्चेतनाद्वययुक्तो जीव इति दिगम्बरस्य कपोलकल्पितं मतं न युक्तमित्युपपादितम् । १९१- ४ १३६ सिद्धान्ते आदिदेशना व्यवहाराश्रितैव, न तु निश्चयदेशना, . एतत्प्रतिपादनं व्यवहारभाष्ये, तत्समर्थनं खोपज्ञविवृतिसमलङ्कृते गुरुतत्त्वविनिश्चये इत्यादि विचारितम् । १९४- ५ १८९- २
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy