SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ११ विषयाः, ॥ अथ समभिरूढनयनिरूपणम् ॥ ११२ एकमेव संज्ञां समभिरोहतीति समभिरूढ इति व्युत्पत्तौ "जं जं सण्णं भासई" इति भाष्यं तद्विवरणञ्च तत्र घटशब्दवाच्योऽर्थः कुटादिशब्दवाच्यो नेच्छत्ययम् । अङ्काः, ११३ समभिरूढे वस्तुनः सङ्क्रमणमवस्त्वित्युपदर्शकं “वत्थूओ” इति निरुक्तिदलं, तद्व्याख्यारूपं " दव्वं पज्जाआ वा" इति " णहि सद्दंतरवच्च” इति पद्यद्वयरूपं भाष्यं, तद्व्याख्यानञ्च । ११४ घट-कुटादिपदार्थानां भेदसाधकप्रमाणप्रतिपादकं “घडकुडसद्दत्थाणं" इति भाष्यं तद्याख्यानञ्च । ११५ शब्दन यशिक्षणार्थं " धणिमेयाओ” इति भाष्यं तद्विवरणञ्च । ११६ तत्र विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे न प्रयोजकं, किन्तु विभिन्नशब्दवाच्यत्वमित्यादि चर्चितम् । ११७ वसत्याद्यभ्युपगमेऽप्यस्य पूर्वनयेभ्यो भेदः, तत्र वसति विचारमधिकृत्य “आगासे वसइत्ति" इति "वत्युं वसइ" इति च भाष्यगाथाद्वयं तद्विवरणञ्च । ११८ एतद्विचार एव सङ्ग्राहकमन्यत्रोक्तं " णेगम - ववहाराणां" इति स्वयं पद्यं तद्विवरणञ्च । ११९ प्रस्थकविचारसमाश्रयणेनास्य नयस्य पूर्वनयेभ्यो भेदोपदर्शकं " माणं पमाणमिट्ठ" इति भाष्यं तद्याख्यानश्च । १२० शब्दनयानां किं प्रमाणं प्रस्थकादि, किं वा न प्रमाणमित्यत्र यदभिमतं तस्योपदर्शकं "णहि पत्थाइ पमाणं” इति भाष्यं तद्विवरगञ्च । १२१ अत्रैव परमतशङ्कासमाधानप्रवणं “पत्थादयो वि” इति " तक्कारणं ति वा " इति भाष्यगाथाद्वयं तद्याख्यानञ्च । पत्र- पङ्की १६३-५ १६४-४ १६६-३ १६६-१२ १६७-५ १६९–३ १७१-३ १७२-५ १७३–६ १७४-३
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy