SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयाः, अङ्काः, ८५ विनाशहेतु पक्षनिक्षिप्तश्च भावोत्पत्तावपि समान उत्पत्तिहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयतीत्यादिरूपेण विकल्पो. दर्शितः । . ८६ घटप्रच्युतेः कपालस्वरूपत्वे कुतः क्षणिकत्वमिति बौद्धमतखण्डनसमाप्तिः । ८७ ऋजुसूत्रनयस्य पर्यायनय तरुमूलत्वम्, शब्दादिनयानामेतच्छाखारूपत्वम्, तत्र 'मूलनिम्माणं' इति गाथा संवादरूपेणोपदर्शिता व्याख्याता चं । ८८ ऋजुसूत्रतरोः अशुद्ध शुद्धशुद्धतराः शब्दसमभिरूढैवम्भूताः शाखा प्रशाखाप्रतिशाखारूपा स्थूलसूक्ष्म-सूक्ष्मतरभावतः भाविताः । ८९ शब्दादीनामृजुसूत्रमेदरूपत्वं व्युत्पत्तिनिमित्ततः परिभाषया च दर्शितम् । ९० शब्दादिव्यावृत्तमृजुसूत्रनयलक्षणं नयविभागप्रयोजकमुपदर्शितम्, सप्तनयविभागस्यान्यथानुपपत्तिः, अन्यथा प्ररूपणे दोषोपदर्शनञ्च । ९१ द्रव्यार्थिकः पर्यायार्थिको नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रः 'शब्दसमभिरूढ एवम्भूतश्चेत्येवं नव नया इत्येकविभाग - करणमतं दिगम्बरस्यापहस्तितम् । ९२ पञ्च सप्त नयादेशवन्नव नयादेशोऽन्य इति दिगम्बराशयस्य प्रतिक्षेपः, एवं सप्तधा नवधा च तत्त्वविभागवन्नयविभागोऽपि तथा स्यादित्यस्यापि तदाशयस्योन्मूलनम् । ९३ दर्शितस्य सर्वस्य ऋजुसूत्रवचनविस्तारस्य बाह्यार्थाभ्युपगमपरत्वं निगमितम् । ९४ बाह्यग्राहकत्वलक्षणकौटिल्य र हितस्वस्वरूपप्रकाशज्ञानज्ञापकत्वतः शुद्धपर्यायास्तिकऋजुसूत्र इति कल्पः । पत्र-पी १२४- २ १२७-६ १२७- ७ १२९ - ४ १३०- ५ १३२- ७ १३३- ३ १३५ - १ १३६- ५ १३६ - ६
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy