SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विषयाः, अङ्काः, ७१ ऊहाख्यप्रमाणमेव सर्वोपसंहारेण व्याप्तिग्राहकं जैनाभ्युपगत मास्थेयमित्युपसंहृतम् । ७२ नित्यात् क्रमयौगपद्याभ्यां सहार्थक्रिया व्यावर्तमाना क्षणिकेष्वे-. वावतिष्ठत इत्याद्युक्तमपि बौद्धस्य न युक्तमिति विचारितम् ! ७३ नित्याद्वयावृत्ताऽप्यर्थक्रिया क्रमयौगपद्याभ्यां क्षणिकेभ्योऽपि व्यावृत्ता न क्षणक्षयसिद्धौ प्रगल्भेति विवेचितम् । ७४ तत्र क्षणिकाः केवला एकमुत्पादयन्ति उतानेकम्, समुदिता अपि तदेकमनेकं वेति विकल्पेषु दोषाः समुद्भाविताः । ७५ सौत्रान्तिक- वैभाषिकमते सञ्चितेभ्योऽणुभ्यः सञ्चितानामेवोत्पत्तिः ज्ञानमपि विषयालोकादिसामग्रीप्रभवं नैकं युक्तं नवा तथाऽभ्यु पगमः । ८१ क्षणिकत्वसाधकतयोपादीयमानमर्थक्रियालक्षणसत्त्वं भावानामर्थक्रियातः सत्त्वं सत्त्वाद्वाऽर्थक्रियेति विकल्पाभ्यां निराकृतम् । ८२ निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावीति पदार्थानां क्षणिकत्व - मित्यपि बौद्धानां कल्पनं न सदिति प्रपञ्चितम् । पत्र- पती ८३ निर्हेतुकस्य विनाशस्य प्रथमक्षण एव सद्भावप्रसक्तिः, नहि तस्य क्वाचित्कत्वं कादाचित्कत्वं वा युक्तमिति भावितम् । ८४ बौद्धैरपि मुद्गरादीनां विरोधित्वं व्यवस्थापयद्भिर्गले पादुकान्यायेन नाशकारणत्वमवश्यमभ्युपेयमिति दर्शितम् । १०१- १ १०१ १०३ - ४ १०४- १ ७६ अन्तर्बहिर्ज्ञानयोर्भिन्नयोरिव भेदावभासो न तु भिन्नयोरेवेति बौद्धवचनसंवादत आशय बाह्यार्थवादत्यागप्रसङ्गतः परिहृतम् । ७७ ग्राह्य-ग्राहकाकारयोः संवित्तृत्वमाशक्य प्रतिक्षिप्तम् । १०६- ३ १०६ - ६ १०७- ५ ७८ अनेकमनेकं जनयतीति पक्षस्य खण्डनम् । ७९ अवान्तरकारणविशेषात् कार्यविशेष इति कल्प उद्भाव्यापकृतः । १०८- २ ८० कुर्वद्रूपत्वेनैव हेतुत्वं कारणत्वेनैव कार्योत्पत्तिव्याप्यत्वमित्यस्य निराकरणम् । १०५- ३ १११- ५ ११३- ४ ११४- ५ ११६- २ ११८- २
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy