SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अङ्काः, ९५ सर्वधर्मविरहशून्यतेत्यभ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बि विषयाः, ऋजुसूत्रं इति कल्पान्तरम् । ९६ सौत्रान्तिक- वैभाषिकौ बाह्यार्थाभ्युपगमपरौ यथाक्रममृजुसूत्र-शब्दौ बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिरूढो योगाचारः विज्ञानस्याप्यभाव इत्यभ्युपगन्ता एवम्भूतो माध्यमिक इति सम्मतिवृत्तिस्तदाकलनं स्वकृतस्याद्वादकल्पलतापरिशीलनं कार्यमित्युपदेशः । ॥ इति ऋजुसूत्रनयविचारः ॥ ॥ अथ शब्दनयनिरूपणम् ॥ ९७ व्युत्पत्तिविशेषतः शब्दशब्दं निरुच्य तद्वाच्यार्थ प्राधान्येनोपचारान्नयस्य शब्दत्वं सदृष्टान्तं वर्णितम्, तत्र “सवणं सवइ" इति विशेषावश्यकसंवादः । एवं तस्य शब्दवाच्यार्थपरिग्रहप्राधान्ये “इच्छइ विसेसियतरं” इति निर्युक्तिदलं, तत्र “तं चिय रिउत्तमयं" इति भाष्यं च । ९८ उक्तभाष्यव्याख्यानं, तत्र एकस्यैव भावघटस्याभ्युपगन्तृत्वेन नामादिनिक्षेपचतुष्टयाभ्युपगन्तुर्ऋजुसूत्राद्विशेषिततरत्वमा वेदि - पत्र - पङ्क्ती तम् । ९९ शब्दनये नामादिनिराकरणे “नामादओ न कुम्भा" इति भाष्यं प्रमाणं तदुपवर्णनञ्च । १०० ऋजुसूत्रशिक्षणार्थं " जइ विगयाऽणुप्पन्ना" इति भाष्यं.. तद्व्याख्यानञ्च । १०१ ऋजुसूत्रशब्दयोः प्रकारान्तरेण " अहवा पच्चुप्पन्नो" "सब्भावासब्भावो” इति गाथाद्वयं भेदे प्रमाणम्, तद्व्याख्याने सद्भा वादिभिर्विशेषितत्वं स्पष्टीकृतम् । १३७ - १ १३७ - ३ .. १३९- २ १४१-१ १४१-११ १४३-२ १४४-२
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy