SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अङ्काः , विषयाः, पत्र-पली ६. भावानां खभावतो नश्वरत्वमनश्वरत्वञ्च दूषितम् । ६१ विरोधिनमपेक्ष्य भावो निवर्तत इति कादाचित्को विनाश इत्यत्र खभावोऽपि स तस्येत्थम्' इति पद्यं स्थिरवादिनः संवादकमपहस्तितम् । .. ८१६२ अत्र स्थिरवादिनः 'स्वभावतो द्युत्पत्तिस्वभावस्य न किञ्चिदु त्पत्तिहेतुभिः' इत्यादिप्रतिबन्दिग्रहणमुपदश्र्योन्मूलितम् । .६३ भावखभावस्य नाशस्य भावहेतुव्यतिरिक्तहेत्वनपेक्षत्वमात्रेण निर्हेतुकत्वे बौद्धवचनं संवादकं दर्शितम् । ६३ प्रत्यक्षतोऽनुमानतश्च सर्वभावानां क्षणिकत्वं व्यवस्थितमिति बौद्धमतमुपसंहृतम्। ८४-१ सम्मतौ द्रव्यार्थिकनयविचारे यथैतन्मतखण्डनं तथैव संक्षिप्य परिभावितम्। ६४ क्षणक्षयित्वे बौद्धोक्तं प्रत्यक्षं प्रमाणं न युक्तिमत् , तत्र स्थिर स्थूलरूपाणामेव घटादीनां प्रतिभासादित्यादि भावितम् । ८५६५ अध्यक्षाप्रवृत्तौ नानुमानादपि क्षणक्षयनिश्चयः, विकल्पमात्रं तु तत्र बौद्धस्यापि सम्मतम् । ६६ स्थैर्यावगाहिप्रत्यभिज्ञानबाधितत्वादपि क्षणिकत्वे नानुमानं प्रमाणम् , तस्य प्रत्यभिज्ञानस्य च प्रामाण्यं शङ्कासमाधानाभ्यां निष्टङ्कितम् । ६७ प्रत्यभिज्ञाने इन्द्रियजत्वार्थजत्वैकावभासित्वादेर्व्यवस्थापनम् । ९१- १ ६८ तत्तेदन्ताविशिष्टैकत्वग्राहिणः प्रत्यभिज्ञानस्याप्रामाण्यमाशा . . प्रतिक्षिप्तम् । ___९२- ५ ६९ तदेवेदमिति प्रत्यभिज्ञानस्यानिन्द्रियजस्यालिङ्गजस्यापि बाधार हितत्वेन प्रामाण्यमवश्यमभ्युपगन्तव्यमिति कल्पान्तरं पल्लवितम् । ९४- १ ७. सामान्यप्रत्यासत्त्याऽविनाभावग्रहणमपि नैयायिकादीनां न सम्भवतीति चर्चील्लासः कृतः। ९५- ५ ८८- १
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy