SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विषयाः, अङ्काः, ४८ लुनपुनर्जातकेशादिषु व्यभिचारेण पूर्वदृष्टं पश्यामीत्यध्यवसायस्य पूर्वापरैकत्वावगाहिदर्शनव्यवस्थापकत्वं न सम्भवतीत्यपरेषां वादिनां मतमुपदर्शितम् । ४९ एकत्वाध्यवसाय विकल्पवशान्निर्विकल्पकप्रत्यभिज्ञानकत्वं न युक्तिमदित्युपसंहृतम् । ५० निर्विकल्पकं ज्ञानमेकत्वावगाहिं, तदनन्तरभावि सविकल्पकं प्रमाणमिति मतमपहस्तितम् । ५१ असद्भूततत्ताविषयकत्वेन सविकल्पकस्य भ्रान्तत्वं तत्तायाः सद्भूतत्वाभ्युपगमो दूषितः । ५२ अक्षव्यापारानन्तरं कथं प्रत्यभिज्ञोदय इत्याक्षेपप्रतिविधानम् । ५२ पूर्वदृष्टार्थस्मरण-वर्त्तमानदर्शनयोर्भेदाग्रहात् सोऽयमिति व्यवहारो नान्यथेत्युपपादितम् । ५३ स एवायमिति व्यवहारैकत्वादेकत्वमित्यभ्युपगमोऽनेकविकल्पकबलितो दर्शितः । , ५४ निर्विकल्पक सविकल्पक प्रत्यभिज्ञानयोः प्रामाण्यासिद्धेर्न प्रत्यक्षविरोधमनुभवन्ति क्षणिकवादिन इत्युपसंहृतम् । ५५ विनाशस्य सहेतुकत्वासिद्ध्या विनाशस्य सहेतुकत्वात् तद्धेत्वभावादेव कियत्कालं स्थैर्यमिति स्थिरवाद्युक्तस्य खण्डनम् । ५६ अनुपलब्धितोऽतिरिक्त नाशासिद्धौ 'दृष्टस्तावदयं घटः' इति प्रभाकरमतानुसारिवचनं संवादकमुपदर्शितम् । ५७ कपालादिरूपस्य घटध्वंसस्याप्यस्तु ध्वंस इत्यस्य खण्डनम् । ५८ अभावरूपे ध्वंसे कारकव्यापारो न सम्भवति हेतुमत्त्वे 'तस्याभावरूपत्वप्रच्युतिरित्यादिदोषोपदर्शनम् । ५९ अभावरूपविनाशस्य हेतुमत्त्वे हेतुभेदाद्भेदप्रसङ्गः, लोकोऽप्यकिञ्चिद्रूपतामेव तस्यावगच्छतीति भावितम् । पत्र: ६२- ३ ६४ ६४- ४ ६४- ४ ६५- ८ ६६- ४ ६८- ३ ७१- ३ .७१- ६ ७३- १ ७६- १ ७६- ५ ७९- १
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy