SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पत्र-पती ४६- ३ ४८ ४९- ४ ५०- १ अङ्काः, विषयाः, . ३५ अत्र अविद्धकर्णोद्दयोतकरायुक्तः क्षणिकपक्षे कार्यकारणभावा सम्भवदोष उद्भाव्यापाकृतः । ३६ तत्र विनाशस्य सांव्यावहारिक-तात्त्विकभेदेन द्वैविध्यम् . तत्र प्रथमो निवृत्तिरूपस्तुच्छो न कार्यजनकः किन्तु भावरूपो द्वितीयस्तथा, तत्र भावे ह्येष विकल्पः स्यादिति वचनसंवादः। ३७ प्रत्यभिज्ञायाः क्षणिकत्वानुमानबाधकत्वं स्थैर्यवाद्युक्तं न युक्तं तस्या अनिश्चितप्रामाण्याया बाधकत्वानुपपत्तेरित्युपदर्शितम् । ३८ विरुद्धोभयखभावावगाहित्वेन प्रत्यभिज्ञानस्य न प्रामाण्यम् , तथा दुष्टकारणारब्धत्वेनापि न तस्य प्रामाण्यम् ।। ३९ सत्संगप्रयोगजत्वमपि परसम्मतं प्रत्यक्षत्वप्रयोजकमस्यासिद्धम्। ४० देशादिभिन्नसामान्यस्याभावेन तद्विषयत्वमप्यस्यासिद्धम् , तद्भावेऽप्यनधिगतार्थगन्तृत्वं प्रामाण्यनिबन्धनं तस्य न सम्भ वतीति । ४१ अपूर्वप्रमेयाभावान्न तस्य प्रामाण्यम् । ४२ समारोपव्यवच्छेदकतया तस्य पराभिप्रेतप्रामाण्यस्य निरासः। ४३ सन्देहापाकरणात् प्रत्यभिज्ञानं प्रमाणमिति परोक्तमपाकृतम्, . ... तत्र प्रमेयाधिक्यमेव प्रामाण्यप्रयोजकं न तु संशयापाकरणमिति .. समर्थितम् । ४४ निर्विकल्पकं प्रत्यभिज्ञानं प्रमाणतया पराभ्युपगतं व्युदस्तम्। ४५ पूर्वापरसंवेदनाधिगतभावैकत्वग्राहकं प्रत्यभिज्ञानं प्रत्यक्षरूपतां नाञ्चतीत्युपपादितम् । ४६ प्रत्यभिज्ञाने यः स इत्याकारयोरन्योन्यानुप्रवेशेन भानमन्योन्या. ... ननुप्रवेशेन च भानमित्युभयं दूषितम् । ___४७ पूर्वदृष्टं पश्यामीति व्यवसायबलान्निर्विकल्पकदर्शनस्य पूर्वापरैक त्वग्राहित्वाभ्युपगमोऽपि स्थिरवादिनो न युक्त इति दर्शितम् । ५०- २ ५०-६ ५२- ४ ५३- ४ ५४- १ ५९- ३ ६१- १
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy