SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अङ्काः , २०-१३ २८-७ विषयाः, पत्र-पक्षी २३ क्षणिकत्वे क्रमाक्रमप्रतिपत्तेरसम्भवो दर्शितः । २०- ३ . २४ नित्यात् क्रमाक्रमव्यावृत्तिः स्पष्टीकृता। २५ क्षणिकत्वस्य प्रत्यक्षेणाग्रहात् साध्य-साधनयोरविनाभावग्रहो न .. सम्भवतीति प्रश्नस्य प्रतिविधानं केषाश्चिद् बौद्धविशेषाणां तत्र क्रमयोगपद्ययोः प्रत्यक्षसिद्धत्वमुपपादितम् । २१-६ २६ दृष्टेष्विवादृष्टेष्वपि क्षणिकत्वव्याप्तमर्थक्रियाकारित्वं सिद्धमिति सत्त्वेन क्षणिकत्वस्यानुमानं विदुषां युक्तमिति दर्शितम् । २५२७ सत्त्व-क्षणिकत्वयोस्तादात्म्यलक्षणप्रतिबन्धग्रहो विपर्यये बाधक प्रमाणादित्यभ्युपगन्तृणां बौद्धविशेषाणां मतमुपदर्शितम् । २८ तत्र अक्षणिकेषु क्रमयोगपद्यायोगो व्यवस्थापितः, तत्र सह कारिक्रमात् कार्यक्रम इति स्थैर्यवाद्यभिमतस्य निराकरणम् । २९ अक्षणिकेष्विव क्षणिकेष्वप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुप पन्नमिति प्रतिबन्धा प्रत्यवस्थानं स्थैर्यवादिनः, तत्र कः शोभेत इति पद्यत्रयसंवादः । ३४- २ ३० अस्य प्रतिविधानं क्षणिकवादिनः तत्र सामग्याः कार्यजनकत्व प्रवाद उपचारात् कुर्वद्रूपत्वलक्षणविशेषबलात् प्रत्येकस्य कारणत्वमुक्तविशेषस्य व्यवस्थापनश्च । ३६-६ ३१ क्षणिकक्षित्याद्यनेककारणजनितस्यैकत्वम् । ३८- ३ ३२ सामग्रीमाश्रित्य कारणभेदात् कार्यमेदासजनस्य क्षणिकपक्षे इष्टापत्त्या परिहरणम् । ३३ क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्व प्रसञ्जनस्य निराकरणम् , कुर्वद्रूपत्वेन कारणतामालम्ब्य स्थिरवाद्युपदर्शितदोषान्तराणामप्युन्मूलनम् । ... ४२- २ ३४ क्षणिकपक्षेऽनष्टात् कारणात् कार्यजन्मोपपादनम्, तत्र अनष्टा जायते कार्यम् इति प्राचीनपद्यसंवादः । ४०- ३
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy