SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ११ अङ्काः , विषयाः, पत्र-पती ११ प्रत्यमिशाप्रामाण्ये तत्रापूर्वार्थविज्ञानमिति भट्टपद्यमुपष्ट. म्भकम् । ९- २ १२ इन्द्रियसम्प्रयोगजत्वेन प्रत्यभिज्ञानस्य प्रत्यक्षत्वमित्यत्र नहि . स्मरणतो यत् प्रागित्यादिपद्यत्रयं भट्टस्य संवादकमुपदर्शितम् । १०- २ १३ सामान्यद्रव्यादिलक्षणापूर्वप्रमेयसद्भावः प्रत्यभिज्ञानस्य स्थापितः। १०- ९ १४ सविकल्पकस्य निर्विकल्पकस्य च प्रत्यभिज्ञानस्य प्रामाण्यं भावितम् । १५ विनाशस्य सहेतुकत्वेन कारणविलम्बाद्विलम्बे स्थैर्यमनाबाधकम् । १४- १ १६ भावान्तरविनिर्मुक्तभावरूपस्य विनाशस्य सहेतुकत्वे भावान्तर___ विनिर्मुक्त इति पद्यसंवादः, इति स्थैर्यवादिपूर्वपक्षः। स्थैर्यवादिपूर्वपक्षप्रतिविधानं बौद्धस्य । .. १५- ३ १७ क्षणक्षयसिद्धौ नाध्यक्ष प्रवर्तत इत्यस्यापाकारणम् । १५-६ १८ विकल्पात्मकप्रत्यक्षस्य क्षणिकतायामभावेऽपि निर्विकल्पक- प्रत्यक्षं तत्र प्रमाणमिति निष्टङ्कितम् । १६-३ १९ व्यवहारसाधनाय विप्रतिपत्तिनिरासाय च प्रत्यक्षविषयेऽपि क्षणिकत्वेऽनुमानस्यादरः, तत्सम्भवश्च सविकल्पकस्यापि तस्य परम्परया वस्तुसम्बन्धेन प्रामाण्यञ्च । २० क्षणिकत्वे सत्त्वहेतुकानुमानं दर्शितम्, तत्र क्षणिकत्वस्य प्रत्यक्षेणानिश्चयाखेतु-साध्ययोस्तादात्म्याविनाभावग्रहो न सम्भवतीति प्रश्नः। २१ तत्र बौद्धाभिमतं साध्य-साधनयोस्तादात्म्यमनुमानसिद्ध माशङ्का निराकृतम् । २२ सामर्थ्यलक्षणसत्त्वस्य नित्यात् खव्यापकक्रम-योगपद्यनिवृत्त्या निवर्तमानस्य क्षणिकेष्वेवावस्थानमिति बौद्धाभिप्रेतमाशका .. निराकृतम्। २०- १ १८- १ १८-३
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy