SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अङ्काः, विषयाः, ॥ ऋजुसूत्रनयनिरूपणम् ॥ १ निरुक्तितो लक्षणमृजुसूत्रस्य, ज्ञानगतं वस्तुगतञ्चावक्रत्वमृजुस्वमुद्भावितम् । २ क्रमेण ज्ञान - शब्दार्थात्मकर्जुसूत्रलक्षणं भावितम्, तत्र प्रमातृगता-ऽभ्युपगमगते च ऋजुसूत्रलक्षणे भाविते । ३ स्वोपदर्शितनिरुक्तौ विशेषावश्यकभाष्यसंवादः, "उज्जुं ऋजुं'• इत्यादिसंवादकभाष्यवचनस्य विवरणम् । ४ ऋजुसूत्रनये अतीता ऽनागत - परकीयवस्तूनां वक्रत्वं निष्टङ्कितम् । ५ अतीताद्यर्थाभ्युपगन्तृव्यबहारनयम्प्रति ऋजसूत्रनयस्य पर्ययोगो दर्शितः । ६ लिङ्ग-सङ्ख्या-वचन-पर्यायभेदेऽपि निक्षेपचतुष्टयाक्रान्तमेकमेव वस्त्वभ्युपगच्छत ऋजुसूत्रस्य भावरूपैकनिक्षेपाक्रान्तं लिङ्गसङ्ख्या-भिन्नपर्यायशब्दावाच्यं स्वीकुर्वतः शब्दनयाद्विशेषो दर्शितः, तत्र भाष्यसंवादश्च । ऋजुसूत्रनयाद्वौद्धदर्शनस्याविर्भावः, तदुपोद्वलकं पलालं न दहत्यग्निरिति पद्यं बौद्धदर्शनानुसारिणः । तत्त्वबोधिनीविवृतिसमलङ्कृतस्यानेकान्तव्यवस्थाप्रकरणस्योत्तरार्द्धस्य विषयानुक्रमणिका - ७ ८ क्षणक्षयसाधकं प्रत्यक्षादिप्रमाणं नास्तीति तदभ्युपगन्तृबौद्धमतमृजुसूत्रनयसमुत्थं न युक्तमिति स्थैर्यवादिनः पूर्वपक्षः । ९ अन्त्यक्षणदर्शनात् प्राक् सदृशदर्शन दोषान्न क्षणक्षयप्रत्यक्षमित्यत्र क्वचित्तदपरिज्ञानमिति संवादः । १० क्षणिकत्वबाधिका प्रत्यभिज्ञाप्रत्यक्षात् स्थैर्य प्रतिपत्तिर्दर्शिता । • पत्र-पङ्की १- ७ १-१३ २- २ २- ६ १ ७- २ ८- ३
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy