SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ • अङ्काः विषयाः पृ. पं. धिरित्यत्र प्राचां वचनं गीतावचनं संवादकं दर्शितम् । २५७ यथा निर्विकल्पकसमाधि-२५५ १ प्राप्तः पुरुषः जीवन्मुक्त इति व्यपदिश्यते तथोपदर्शितम् । २५८ जीवन्मुक्तस्य शुभवास- २५६ ५ नानामेवानुवृत्तिः शुभाशुभयोः औदास्यं वा अत्र “सिद्धाद्वैतस्वतत्त्वस्य” इतिपञ्चदृशीयं सम्वाद - कमुपदर्शितम् । १५९ टीकायामेतदनुगुणानि २५६ १६ पञ्चदशीपद्यान्तराणि उल्लिखितानि । १६० जीवन्मुक्तावस्थायाममा - २५९ १ नित्वादीनामद्वेषत्वादीनां च अलङ्कारवदनुवर्तनम् तत्र उत्पन्नात्मावबोधस्य इति प्राचां वचनं संवादकम् । २६१ जीवन्मुक्तोऽखण्डब्रह्म- २५७ ९ रूपेणावतिष्ठते इत्यत्र “न तस्य प्राणा उत्क्रामन्ति” इति "विमुक्तश्च विमुच्यते" इति च श्रुतिः प्रमाणं दर्शितम् । २६२ वेदान्तमतखण्डनारम्भः २६७ १२ तदुपगमे बन्ध-मोक्षव्यव २३ अङ्काः विषयाः स्थानुपपत्तिः दोष उद्भवति । २६६ प्रतिबिम्बवादे वेदान्त्यभि - २५८ मतबन्धमोक्षपदार्थस्य वक्तुमशक्यत्वमुपपादितम् । २६४ आभासवादे अवच्छेद- २५९ २ वादे च वेदान्त्यभिमत बद्धत्वमुक्तत्वव्यस्थायाः खण्डनमुपदर्शितम् । पृ. पं. २६५ प्राचीन वेदान्त्यभिमत- २६० दृष्टिसृष्टिवादस्य खण्डनम् । २६६ व्यावहारिकमांशिकबद्ध - २५० ४ मुक्तोभयस्वरूपं पारमा र्थिकं सहज मुक्तनिरंशब्रह्मस्वरूपं निरुणद्धि इत्यशङ्काया अपाकरणम्, सहजमुक्तत्वखण्डने वार्तिकसंवादश्च । २६७ ब्रह्मणः सहजमुक्तत्वे मुमुक्षूपदेशान क्यमुपदर्शितम् । २६८ परमार्थतो मुमुक्षूपदेश- २६३ ४ २६३ १ फलं नास्त्यवेति वेदान्त्या - शङ्कायां "न निरोधो न चोत्पातः” इत्यादिश्रुतेः प्रमाणतया उपदर्शनम् । २६९ प्रतीतित उपदेशफल- ५६४ १. सद्भावोपदर्शनम् ।
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy