SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 'अङ्काः विषया पृ. पं. अङ्काः विषयाः पृ. वबलकपञ्चदशीपद्यनिकरः । षण्णां लिङ्गानां प्रतिपादनम् । तद्व्याख्यानं चावेदितम्। । २४९ मनननिदिध्यासनयो- २५० ७ २४४ अखण्डचिदाकारवृत्तेः २४६, २ लक्षणम्। । शमादिगुणानां चाभ्यासादेव २५० सविकल्पकनिर्विक- २५० १ स्वरूपविश्रान्तिः इत्यत्र ल्पकमेदेन समाधि"न यावत् सममभ्यस्तो" द्वैविध्यं तत्र सविकल्पकइतिवचनं तद्व्याख्यानं च समाधिनिरूपणे दर्शितम् । मुक्तिकोपनिषदुपदर्शिता। २४५ शम-दमोपरति २५। निर्विकल्पकसमाधि- राम दमोपरति- २४६ १० २५२ " तितिक्षा-समाधान-श्रद्धानां निरूपणम् , तदङ्गानि षण्णां स्वरूपमुपवर्णितम् । यमनियमासन-प्राणायाम२४६ श्रवणमनननिदिध्यासन- २४७ ३ प्रत्याहार-धारणा-समासमाध्यनुष्ठानस्वरूप ध्याख्यान्यष्टौ उपदाशतानि । आत्मविचारो दर्शितः। २५२ यम-नियमासनप्राणा- २५३ १ २४७ श्रवणाद्यभ्यासावश्य- २४७ १२ यामानां पृथक् पृथक् कत्वस्य श्रवणस्य च प्रभेदाः उपवर्णिताः। निरूपकम् "अहं ब्रह्मेति २५३ प्रत्याहार-धारणा-ध्यानानां २५१ ४ वाक्यार्थबोधः" इत्यादि लक्षणान्युपपर्शितानि । पञ्चदशीपद्यचतुष्टयं तद् २५४ निर्विकल्पकसमाध्य- २५३ ७ विवरणं च टीकायामुप. गभूतः समाधिः सविकदर्शितम्। ल्पक एवेति। २४८ श्रवणस्य लक्षणम्, २४८ १ २५५ निर्विकल्पकस्याङ्गिनो लय-२५३ ७ अद्वितीयब्रह्मणि अशेष विक्षेप-कषाय-रसास्वादवेदान्ततात्पर्याव लक्षणाश्चत्वारो विघ्ना धारणहेतुभूतानामुपक निरूपिताः। मोपसंहाराभ्यासापूर्वता २५६ लयादिविघ्नचतुष्टया- २५४ ४ फलार्थवादोपपत्त्याख्यानां भाव एव निर्विकल्पसमा
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy