SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. २७० एकस्मिन्नपि चैतन्ये २६४ २ । १७६ द्वैतानवगाह्यद्वैत- २६७ १० मायाबन्धमोक्षव्यव- . .: | ज्ञानत्वादिनाऽज्ञाननिस्थापनक्षमावस्तुतो वहे.कत्वस्य प्रतिक्षेपः। बन्धमोक्षादिर्नास्तीती-... २७७ द्वैतज्ञानोपमर्दकयुत्तयु- २६९ ४ त्यत्र “बन्धमोक्षव्यव- .... पबृंहितमह.वाक्यार्थस्थार्थम्" इत्यादि ज्ञानत्वेनाज्ञाननिवर्तकपञ्चदशीपद्यत्रयं तद् त्यस्याशङ्कितस्य प्रतिक्षेपः। व्याख्यानं च टीकायाम्। २७८ "तस्यामिध्यानात् "२७० ५ २७१ निरुक्तवेदान्त्याशङ्काया २६५ ३ इत्यादिश्रुतिः विचारपूर्वकमहाअपाकरणम्। वाक्यार्थजात्मसाक्षात्का२७२ ब्रह्मणो निर्विकल्पक- २६५ ५. रस्य साक्षादज्ञाननिचिदेकाकारवृत्तिविषय वर्तकत्वे दिनिगमकेत्वस्य दुर्घटता भाविता। त्याशङ्काया अपाकरणम्। २७३ ब्रह्माक रत्वमेव ब्रह्म २६५ ३ । २७९ मायाया अनिर्वाच्यत्वं २७२ १ विषयत्वमित्याशङ्कायाः अपा-- - न्याय्यमित्याशङ्कायाः करणम् । प्रतिक्षेपः। २७४. निर्विकल्पकवृतेः तत्त्वतो २६६ ४ । २८० वेदान्त्यभिमतेऽज्ञाने- २७३ १७ ब्रह्मसम्बन्धेऽपि तत्रा ऽनिर्वचनीयत्वस्य सप्तभङ्गीज्ञाननिवर्तकत्वात् वाक्यस्थत्वमुपपादितम्। प्रामाण्यमित्याशङ्काया : २८१ वेदान्त्यभिमतस्याज्ञाने २७४ -३ व्युदासः। सर्वथाऽनिर्वाच्यत्वस्य २७५ महावाक्यजनिर्विकल्पके ३६७ ३ प्रतिक्षेपः। ... ब्रह्मग औपरागिक २८२ मायायाः सत्त्वा- २५४ ५ सम्बन्धः प्रामाण्यं च । सत्त्वाभ्यां विकल्पखण्डने । तस्य द्वैतानवगाहित्वेने-. 'माया सती चेद्' इति । त्याशङ्कायाः निरसनम् ।। हेमसूरिक्चनसंवादः।
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy