SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ बङ्काः विषयाः पू. पं. कर्मेन्द्रियान्तःकरणद्वारा तत्तत्स्थूलविषयानुभावकत्वं श्रुतिप्रमाणकं दर्शितम् । १३४ स्थूलव्यष्टिसमष्ट्योः २३१ ३ नदुपहृितचेतन्ययोः अभेदः सनिदर्शन उपदर्शितः । २३५ स्थूलसूक्ष्मपञ्चकरणानां २३१ ७ समष्टिः महान् प्रपञ्चः तदुपहितं वैश्वानरादीश्वरपर्यन्तमेकमेव इत्यर्थाध्यारोपः । २३६ अपवादनिरूपणं तत्र वस्तुविवर्तस्य अवस्तुनो वस्तुमात्रत्वमुपपादितम् । २३७ अध्य. रोपापवादाभ्यां तत्पदार्थयोः शोधनं भावितम् । २३८ ' तत्त्वमसि' इति वाक्यं २३४ ३ सामान्याधिकरण विशेषण विशेष्यभावलक्ष्यलक्ष्यण २३२ ४ २३३ ४ भावेति सम्बन्धत्रयेण यथा अखण्डा बोधयति तथा उपपाद्य उपदर्शितम् । २३९ “ तत्त्वमसि” इति वाक्य- १४० ९ वद् “अहं ब्रह्मास्मि" इति वाक्यस्य अखण्डार्थ बोधकत्वम्, अखण्डा कारचित्तवृत्तेः ब्रह्मविषयिण्याः २१ विषयाः ब्रह्मगत ज्ञानबाधकत्वेन तत्कार्याखिलबाधे तदन्तभूततया स्वस्यापि बाधः २४० अविद्यातत्कार्याखिलवोध अखण्डाकारचित्त अङ्काः पृ. पं. २४२ ३ वृत्तिप्रतिबिम्बितचैतन्यं ब्रह्ममात्रम् “मनसैवानुद्रष्टव्यम् " इति श्रुतिः ब्रह्मणो वृत्तिव्याप्यत्वावेदिका "यन्मनसा न मनुते" इति श्रुतिः फलव्याप्यत्वप्रतिषेधिका, तेन न विरोधः तयोः इति आवेदितम् । २४१ ब्रह्मणो वृत्तिव्याप्यत्व- २४३ २ मस्ति फलव्याप्यत्वं च नास्ति इत्यत्र " फलव्याप्यत्वमेवास्य” इति पञ्चदशीवचनसम्वादकम्, एतत्स्पष्टीकरणं टीकायाम्, तत्र श्रुतिस्मृतिसम्वादोऽपि दर्शितः । २४२ घटाकारचित्तवृत्तिः घटा- २४५ १ ज्ञाननिरसनपुरस्सर स्वगतचिदाभासेन घटादिकं चावभासयति इति दर्शितम् । २४३ टीकायामेत विषयका २४५ ७
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy