SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. प. अङ्काः विषयाः पृ. पं. तत्र महाभाष्यसम्मतिः व्याख्यानं च दर्शितम् ; सम्मतिसम्मतिश्च, टीकायां तत्स्पष्टीकरणम्। सम्मतिगाथाव्याख्यानं ८६ द्रव्यनये द्रव्यस्य तथ्यत्वं ६३ ३ च। गुणस्य औपचारि८३ नैगमस्य द्रव्यपर्यायो- ५८ १ कत्वमित्यत्र विशेषाभयावगाहित्वेन द्रव्या वश्यकभाष्यगाथे दर्शिते। थिंकपर्यायार्थिकोभयान्तः ८७ कल्पना द्विविधा-पारमा- ६३ २० पातित्वेन पर्यायार्थि र्थिकी काल्पनिकी च, काधिक्ये सति सिद्ध तयोः उपवर्णनम् । सेनस्य अन्त्याः चत्वारः ८८ पर्यायार्थिकमतसमर्थिके ६४ पर्यायार्थिकाः इति जिन विशेषावश्यकभाष्यभद्रगणिक्षमाश्रमणस्य गाथे, तद्विवरणं च। अन्त्याः त्रयः पर्या ८९ पर्यायार्थिकमते पर्या- ६५ १ यार्थिका इति च विभ: येभ्योऽर्थान्तरभूतस्य । गवचनव्याघात इति प्रश्नः । द्रव्यस्याभावे युक्तिअत्र द्रव्यांशे प्राधान्ये- . ५८ ६ निकरोपदर्शनम् । नास्य व्यार्थिकत्वमेवे द्रव्यनास्तित्वसाधका- ६६ १ त्याशङ्कायाः क्वचित् नुम नेषु धादयो पर्यायांशेऽपि अस्य प्राधा विकल्पसिद्धार, विकन्योपदर्शनेन व्युदासः । ल्पश्च असत्ख्यातिरूपः, ८५ उक्तप्रश्नप्रतिविधानम् , ६० २ अन्यथाख्यातिरूपो तत्र नैगमस्य द्रव्यांशा वा, द्वितीयकल्पे द्रव्यस्य प्रतिक्षेपेण 'द्रव्यार्थिक सत्त्वप्रसक्तिराशङ्कयात्वानिर्णये "जीवो गुण पाकृता। प्रतिपन्नः" इत्यादि पर्यायार्थिकमतसमर्थि- ६८ ५ विशेषावश्यकगाथा, तद् का-विशेषावश्यकभाष्य
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy