SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 'अङ्काः विषयाः व्याख्यानमुल्लिखितम् । ७१ नयस्य प्रमाणतो भेदो "रत्नप्रभसूरि” निर्णीत उपदर्शितः । ७२ नैगमनयस्य निरुक्ति : लभ्यं लक्षणम् । ७३ नयविषयस्य न वस्तु त्वम् ? नापि अवस्तु त्वम् ? किन्तु वस्त्वं ७५ शत्वम्, तथा नयस्य न प्रमाणत्वम् ? नापि मिथ्याज्ञानत्वमिति "रत्नप्रभसूरि" ग्रन्थनिर्णीतम् । ७४ नैगमनिरुक्तौ वर्णविपर्ययात् वर्णलोपाद् नैगमनयस्य महासामान्यादिषु त्रिषु क्रमेण सर्वा विशुद्ध-विशुद्धा विशुद्ध-विशुद्धभेदाः प्रस्थकाद्युदाहरणेषु सिद्धान्तसिद्धेषु पू. पं. ५० २१ वा नैगमशब्दः साधितः । तस्य ५१ १ ५१ ५२ १ ५२ भाविताः । ७६ वर्णागमादिभेदेन निरु- ५२ पञ्चविधत्वं ३ ४ अङ्काः पृ. पं. दर्शितम् । ७७ फलितं नैगमलक्षणं ५२ १४ विषयाः तत्र दोषासम्पृक्तत्वम् । ७८ प्रदेश- प्रस्थक वस ९० त्युदाहरणभावना श्लोका नयोपदेशगताः दर्शिताः । ७९ प्रकारान्तरेण नैगमा- ५४ १ दिनयेषु अविशुद्धा दित्रय भेदा दर्शिताः । नैगमनये सामान्यविशेषयोः परस्परं भेदः, एवम् आश्रयात् सामा न्यस्य भेदः, अन्त्यविशे ५३ १ ८२ एकान्ततः षस्य परमाणुभ्यो भेदश्च । ८१ द्रव्यार्थिकविषयसामान्यपर्यायार्थिक विषयविशेषोभया भ्युपगन्तृत्वेन नैगमनयस्य जैनसाधुवत् सम्यग्दृष्टित्वमाशङ्कितम् । परस्पर भिन्नसामान्यविशेषो भाभ्युपगन्तृत्वे नैगमस्य कणादवद् मिथ्यादृष्टित्वमेव ५५ १ ५३ ३
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy