________________
'अङ्काः
विषयाः व्याख्यानमुल्लिखितम् ।
७१ नयस्य प्रमाणतो भेदो "रत्नप्रभसूरि” निर्णीत उपदर्शितः ।
७२ नैगमनयस्य निरुक्ति
:
लभ्यं लक्षणम् । ७३ नयविषयस्य न वस्तु
त्वम् ? नापि अवस्तु
त्वम् ? किन्तु वस्त्वं
७५
शत्वम्, तथा नयस्य
न प्रमाणत्वम् ? नापि
मिथ्याज्ञानत्वमिति
"रत्नप्रभसूरि" ग्रन्थनिर्णीतम् ।
७४ नैगमनिरुक्तौ वर्णविपर्ययात् वर्णलोपाद्
नैगमनयस्य महासामान्यादिषु त्रिषु क्रमेण
सर्वा विशुद्ध-विशुद्धा
विशुद्ध-विशुद्धभेदाः
प्रस्थकाद्युदाहरणेषु सिद्धान्तसिद्धेषु
पू. पं.
५० २१
वा नैगमशब्दः साधितः ।
तस्य
५१ १
५१
५२ १
५२
भाविताः ।
७६ वर्णागमादिभेदेन निरु- ५२
पञ्चविधत्वं
३
४
अङ्काः
पृ. पं.
दर्शितम् ।
७७ फलितं नैगमलक्षणं ५२ १४
विषयाः
तत्र दोषासम्पृक्तत्वम् ।
७८ प्रदेश- प्रस्थक वस
९०
त्युदाहरणभावना श्लोका नयोपदेशगताः दर्शिताः ।
७९ प्रकारान्तरेण नैगमा- ५४ १
दिनयेषु अविशुद्धा दित्रय
भेदा दर्शिताः ।
नैगमनये सामान्यविशेषयोः परस्परं भेदः,
एवम् आश्रयात् सामा
न्यस्य भेदः, अन्त्यविशे
५३ १
८२ एकान्ततः
षस्य परमाणुभ्यो
भेदश्च ।
८१ द्रव्यार्थिकविषयसामान्यपर्यायार्थिक
विषयविशेषोभया
भ्युपगन्तृत्वेन नैगमनयस्य जैनसाधुवत् सम्यग्दृष्टित्वमाशङ्कितम् ।
परस्पर
भिन्नसामान्यविशेषो
भाभ्युपगन्तृत्वे
नैगमस्य कणादवद् मिथ्यादृष्टित्वमेव
५५
१
५३ ३