SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ .. अङ्काः विषयाः । पृ. प. अङ्काः विषयाः पृ. पं. गाथा तद्विवरणं च। . गुणप्रतिफ्नः" इते ९२ नियुक्तिकृदभिमतोपद- ७० ७ . नियुक्तिप्रतीके गुणाशिके विशेषावश्यक- . भिन्न इत्यर्थे साम्मुभाष्यगाथे । ख्यम् , न तु भाष्य९३ परस्परमत्यन्तभिन्नौ ७१ ५ । कृन्मते इत्याद्युपद्रव्यपर्यायौ ? पर्या दर्शितम्। यार्थिकोऽभ्युपगच्छती. ९६ उक्ताशङ्काप्रतिविधानम्। ८१३ त्येवं परतया निरुक्ति ९७ पुनरेकदेशिन आशङ्का ८४ . वचनव्याख्यातुरेकदे तदुपदर्शिका विशेषाशिनो व्याख्यानोप वश्यकभाष्यगाथा, तद्वर्शकं विशेषावश्यक विवरणं च। भाष्यगाथात्रयम् तद् ९८ उक्ताशङ्काप्रतिविधान- ८५ ६ व्याख्यानं च। परे विशेषावश्यकभाष्य।९४ एतव्याख्यानापाकरण- ७४ २ गाथे, तद्व्याख्यानं च। पूर्वकं स्वव्याख्यान ९९ गुणसन्तानयोः भेद- ८८ २ समर्थकं विशेषावश्यक कल्पनैव न सम्भवभाष्यगाथाषट्कं, तीति जीवस्य सामाः तद्विवरणं च। यिकगुण इति षष्ठी न .९५ एकदेशिन आशङ्का, ७८ ४ भेदार्थिका किन्तु तत्र प्रत्येकमुभयोः एकै अभेदार्यिका ? इत्याकविषयत्वेऽपि उभयोः शङ्कयागुण-तत्सन्तामेलनेन भाष्यकृन्मते नयोर्भेदनिबन्धनवैधयत्प्रयोजनं तत्प्रत्येकम् , र्योपदर्शिका भाष्यगाथा उभयोः उभयविषय अवतार्य व्याख्याता। त्वेऽपि स्वमते सम्भ १०० द्रव्याथिकनयाभिप्रायो- ९० १४ वति, स्वमते "जीवो पदर्शिके विशेषावश्यक
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy