SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ मङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. . भावितः। व्यवहारोपपादफवासना. ५९ अभावाभाववतोरेका- ४३ ५। . विशेषाभ्युपगमेऽपि न्तमेदस्य नैयायिक तत्प्रबोधको बायो ऽभ्युपेयः। सम्मतस्य खण्डनम् । ६० अभावतद्वतोः तादा- ४४ २ ६६ जीवाजीवादीनां विचित्र- ४७ ७ भावाभावादिशबत्म्यातिरिक्तसम्बन्धस्य लैकरूपत्वमुपसंहृतम् । नैयायिककदेशिसम्म ६७ सर्वस्यानेकान्तत्वेन ४८ तस्य खण्डनम् । सर्वरूपत्वेऽपि प्रति६१ भावांशोऽपि न स्व- ४५ १ नियतधर्मग्रहस्य मतिलक्षणातिरिक्तः सकल ज्ञानोपयोगनयविशेषजव्यक्तिवृत्तितिर्यक् श्रुतज्ञानोपयोगत उपसामान्यात्मेति बौद्धमतस्य पत्तिः । खण्डनम् । ६८ श्रुतज्ञानोपयोगे नय- ४८ ३ ६२ टी. सामान्यवृत्ति- ४५ १८ विशेषजत्वप्रयोजनोपदप्रकारखण्डस्य बौद्धो शनम् । कस्य उपादानम् । ...- - - - - ६९ प्रतिनियतधर्मग्रहहेतूनां ५० १ ६३ ऊद्ध्वंतासामान्यात्मा ४६ ३ नयानां स्वरूपभावो नास्तीति बौद्ध संङ्ख्याज्ञानार्थ प्रश्नः, मतस्य खण्डनम्। तदुत्तरं नैगम-समह६४ ऊर्खतासामान्य- ४६ १६ व्यवहारर्जुसूत्रशब्दलक्षणप्रतिपादकं देव समभिरूढवम्भूताः सप्तसूरिसूत्रम्। नया इति। ६५ ज्ञानाकार एव भावो ४७ ३ । ७० देवसूरिसूत्राभिप्रेतं ५० ४ न तु बाह्यः ? इति नयलक्षणम् , ततसूत्रस्य बौद्धविशेषयोगाचारमत नयदुर्नयभेदप्रतिपत्तये खाडनम् , तत्र नियत "रत्नप्रभसूरेः” .
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy