SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. पं. अङ्काः विषयाः . पृ. पं. विधेयत्वम् , जीव.धन्य द्वैविध्यमित्याशङ्का निरा- . . तमाधिगन्तारं प्रति तत्त्व कृता। स्य, तदुभयानभिज्ञ प्रति ५४ सदंशस्य परानपेक्ष. ३९ ३ तदुभयस्य विधेयत्वमिति । प्रतीतिविषयत्वात् ४८ विभागवाक्ये न्यूना- ३६ ५ । तात्त्विकत्वम् , असदंशधिकसङ्ख्याव्यवच्छे स्य विपर्ययाद् अतादकत्वं व्युत्पत्तिसिद्ध त्त्विकत्वमिति विनिगमित्यभ्युपगन्तृमतमुप मकाशङ्का व्युदस्ता। दर्शितम् । ५५ केषाश्चिद्भावानां प्रति- ४० ४ ४९ सर्वत्र श्रुतादध्याहृ- ३७ १ नियतव्यञ्जकव्यङ्गयत्व ताद् वैवकारादेव न्यू केषाञ्चिद् न, इत्यत्र नाधिकसङ्ख्याव्यवच्छेद स्वभावविशेष एव इति मतम् , दर्शितम्। शरणमिति सदंशा५० “जीवाजीवादीनि ३७ ३ सदंशयोरपि तथव परासप्तैव तत्त्वानि ” इत्यु पेक्षत्वतद्विपर्ययो. परंहारः। नैतावता तुच्छातुच्छत्वे। पुण्यपापयोरपि पृथक्- ३७ ३ । ५६ शुद्धं भूतलमेव घटा- ४१ ६ निरूपणावश्यकत्वे नव भावव्यवहारविषय इति तत्त्वानीति जैन नाभावांशोऽधिक इति सिद्धान्तः । मीमांसकमतस्य खण्ड५२ जीवाजीवादितत्त्वेषु ३८ ४ नम्। भावाभावादिशबलैक ५७ अत्रैव नैयायिकजन- ४३ १ रूपत्वस्य व्यवस्थापनम् । मतयोः विशेष आवे५३ एकपरिणामस्याप्युभ- ३९ १ दितः। याकारप्रतीतिजनकक ५८ अभावस्य भावात् अमे ४३ १ शक्तिमत्त्वात् प्रत्यय दैकान्ते दोष उद्- .
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy