SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. पं.. अकाः विषयाः पृ. पं. यथं स्वस्वसङ्ख्यानामस- 1. चातुर्विध्यमस्य निष्टङ्कीतनपुरस्सरं प्रपञ्चनम्। कितम् । १६ जीवाजीवादिसप्तविध- ६.१ | २१ "आश्रवनिरोधहेतुः ७ १७ तत्त्वानां क्रमेण लक्षण संवरः" इत्यत्राश्रवप्रतिपादनम्। निरोधहेतूनां गुपया१७ "अजीवाः- धर्मादयः ६१० दीनामावनिरोधलक्षचत्वारोऽस्तिकायाः " णसंवरहेतुत्वात् संवरइत्यत्रादिपदग्राह्या अ त्वमुक्तम्। धर्माकाशपुद्गलाः, तेषां २२ “विपाकात् तपसो वा ७ २० चतुर्णामपि अस्ति कर्मणां शाटो निर्जरा' कायानामस्तिकायत्वो इत्यत्र षड्विधबाह्यपवर्णनं तत्त्वार्थसूत्रो तपसः षड्विधान्तरतप्रतिनियतलक्षण तपसः चोपदर्शनम् । प्रदर्शनं च। २३ " सर्वोपाधिविशुद्ध- ७ २४ १८ आश्रवस्य जीवाजीवा स्वात्मलाभो मोक्षः" भ्यामन्यत्वे तत्त्वार्थ इति मोक्षलक्षणस्य सूत्रवृत्तिकृदुपदर्शित स्पष्टीकरणम्। युक्तीनामुZङ्कनम् । २४ सूत्रे तत्वमिति भाष्ये ८ . १९ आश्रवलक्षगं पर्यवसितं. ७ १३ तत्त्वं तत्त्वानीत्येकवचनदर्शितम् ।। बहुवचनान्तता, तदे२० "बन्धो नाम आश्रवा- ७ १४ तवयं यथा सङ्गतं तथो- . त्तकर्मण आत्मना सह पदर्शनं तत्त्वार्थटीकाप्रकृत्यादिविशेषतः कृतः । संयोगः' इत्यत्रादि २५ टीकायामेतत् स्पष्टीपदेन स्थित्यनुभाव करणम् । .. . प्रदेशानां ग्रहणतः २६ ग्रन्थकारः तत्पशब्दस्य ९.१
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy