SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॥ तत्त्वबोधिनीविवृतिविभूषितस्थानेकान्तव्यवस्था प्रकरणस्य पूर्वार्धस्य विषयानुक्रमणिका ।। अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. १ टी. मङ्गलाचरणे मिति ग्रन्थनामोट्टङ्कश्रीवीरस्तुतिः। नेनानुबन्धचतुष्टयोल्लासः। : २ श्रीहेमचन्द्रमूरि- . १ १३ १० द्वितीयतृतीयपद्यावतरणम्। ३ २४ नमस्कारः। . . 1 ११ जिनमतस्यातिगम्भीर- ४ १ ३ श्रीमद्यशोविजय- १ १७ त्वाद्यावेदकं द्वितीयपद्यम्। . वाचकस्मरणम्। .. १२ प्रमाणनयसाधितस्याने- ४ ३ ४ गुरुवरश्रीनेमिसूरी- २ १ कान्तस्य वस्तुधमस्याश्वरप्रणामः । ज्ञानतो दूषणमयुक्तमिति ५ वृत्तिकर्तुः स्वकृत्यभीष्टा- . २. ५ द्वितीयपद्येनावेदितम् । शंसनम् । १३ अनेकान्तस्वरूपोपवर्ण- ४ ५ . ६ मूलकर्तुः वीतरागनम- २ ९ नम् , तद्घटकतत्त्वस्कारलक्षण मङ्गलम् , विभजनपरं तत्त्वार्थतत्रानेकान्तव्यवस्था सूत्रम् । श्रमविधिप्रतिज्ञा। १४ अनेकान्ताक्षेप-तत्प्रति- ४ १५ ७ टी. मङ्गलमक्तार्य २ ११ विधानयोः सत्त्वासत्त्वातत्रत्यस्तुत्यवीतराग दीनां परस्परविरोधविशेषणानामैन्द्रस्तो परस्सराविरोधसमर्थमनकमित्यादीनां प्रयो... नेन स्फुटीकरणम्। ...: जनोपदर्शनम्। . १५ "औपसमिकादिभावा- ५ १५ ८ नमस्कारान्तरमनेकान्त- २ २४ न्विताः जीवाः" इत्यव्यवस्थाश्रमविधानस्य त्रादिपदप्रामाणां क्षायि- .... प्रयोजनं दर्शितम् । कक्षयोपामिकोदयिक९ अनेकान्तव्यवस्थाया- ३ ९ ' पारिणामिकामानां यथा- . ..
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy