SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ - - अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. एकवचन-बहुवचनान्त ३१ आश्रवादीनां जीवा- १ ५ तायां प्रकारान्तरमुप जीवयोः अन्तर्भावेऽपिवर्णितवान् , टीकाकार पृथाभिधानस्याप्रयोजनोसमाधानं च दूषितवान् । पदर्शनेन उक्तप्रश्न२७ पुण्यपापयोरधिकयोः १० ५. प्रतिविधानम् । सद्भावात् कथं सप्तेव ३२ मुक्तितत्त्वस्य पृथग- ११८ तत्त्वानि ? इति प्रश्नः भिधाने युक्तिरुक्ता। तत्प्रतिविधानं च। ३३ हेयोपादेययोः संसार- १२ २ २८ उक्तसमाधानदिशा १० ७ मोक्षयोः प्रत्येकमेकैकआश्रवादीनां पञ्चाना कारणाभिधानेनापि . मपि जीवाजीवयोरन्त चरितार्थत्वे कारणद्वयार्भावात् जीवाजीवास्त भिधानमनर्थकम् ? इतित्वम् ; ? इत्येव वक्तव्यम् ? प्रश्नप्रतिविधानम्। इति प्रश्नः तत्राश्रवादीनां ३४ संसारमोक्षकारणद्वयः- १२ १२ जीवाजीवाभिन्नत्वव्यव भिधाने समाधातुः स्थापनं च। __ अभिप्रायः आवेदितः। २९ पुण्यपाषाधिक्यप्रयुक्त- १. १५ ३५ उपादेयतया मोक्षस्येव १३ १. प्रकृततत्त्वविभागानुप हेयतया संसारस्यापि पत्त्याशङ्कितुः तत्समा पृथगभिधान कार्थमित्याधातुश्च क्रमेण आश. . शङ्काया अपाकरणम् । योपवर्णनम् । ३६ मोक्षहेतुसंवरनिजरोभ- १४ १ ३० आश्रवादीनां जीवा- १० १९ यस्याभिधाने संसारस्य जीवयोः अन्तर्भावात् बन्धरूपतया तत्त्वेनाप्रकृतविभागानुपपत्ति भिधाने तत्कारणारिति प्रश्नयितुः वक्त श्रवस्याभिधाने युक्तिः व्योपदर्शनम् । सम्प्रदायातिकम -
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy