SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ -३६४ ] उपासकाभ्ययन १८१ प्रायेणात्मवैकारिकर्द्धिप्रदर्शनातिथिं वैरनिर्यातनमनोरथरथसारथिमन्वेषमाणमतिरासीत्। अथ कामकोदण्डकारणकान्तारैरिवेवणावतारविराजितमण्डलायां डहालायामस्ति स्वस्तिमती नाम पुरी। तस्यामभिचन्द्रापरनामवसुर्विश्वावसुर्नाम नृपतिः। तस्य निखिलगुणमणिप्रसूतिवसुमती वसुमती नामाग्रमहिषी। सूनुरनयोः समस्तसपत्नभूरुहविभावसुर्वसुः । पुरोहितश्च निश्चिताशेषशास्त्ररहस्यनिकुरम्बः क्षीरकदम्बः । कुटुम्बिनी पुनरस्य सतीव्रतोपास्तिमती स्वस्तिमती नाम । जैन्युरनयोरनेकनमसितपर्वतप्राप्तः पर्वतो नाम । स किल सदाचारणभूरिः क्षीरकदम्बकसूरिः शिष्यशेमुष्यामिव स्वाध्यायसंपादनविशालायां सुवर्णगिरिगुहाङ्गणशिलायामेकदा तस्मै मुदा गतस्म॑याय यथाविधि संमधिजिगांसवे वसवे प्रगलितपितृपाण्डित्यगर्वपर्वताय तस्मै पर्वताय गिरिकूटपत्तनवसतेर्विश्वनाम्नो विश्वम्भरापतेः पुरोहितस्य विहितानवद्यविद्याचार्यचरणसेवस्य विश्वदेवस्य नन्दनाय नारदाभिधानाय च निखिलभुर्वनव्यवहारतन्त्रमागमसूत्रमतिमधुरस्वरीपदेशमुपदिशन्नम्बरादवतरद्भ्यांसूर्याचन्द्रमस्समाभ्याममितगत्यनन्तगतिभ्यामृषिभ्यामीक्षांचके। तत्र समासनसुगतिरनन्तगतिभंगवान्किलैवमभाषत-'भगवन्, एत एव मलु विदुष्याः शिष्याः यदेवमनवचं "ब्रह्मोद्यविद्यमेतस्माद्ग्रन्थार्थप्रयोगभङ्गीषु यथार्थप्रदर्शनतया "विधूतोपाध्यायादुपाध्यायादेसर्गधियोऽधीयते' । प्रयुक्तावधिबोधस्थितिरमितगतिभगवान्–'मुनिवृषन्, सत्यमेवैतत् । किन्त्वेतेषु चतुषु मध्ये द्वाभ्यामम्भसि गौरवोपेतपदार्थसकता।' ऐसा सोचकर वह ऐसे व्यक्तिको खोजमें चला, जिसके द्वारा वह अपनी विक्रिया शक्ति का चमत्कार दिखला कर अपने बैरका परिशोध ले सके । इक्षुवनसे सुशोभित डहाला देशमें स्वस्तिमती नामकी नगरी है । उसमें विश्वावसु नामका राजा राज्य करता था। उसकी पटरानीका नाम वसुमती था। उनके वसु नामका पुत्र था । समस्त शास्त्रोंके रहस्यका ज्ञाता क्षीरकदम्ब राजाका पुरोहित था। उसकी पत्नी स्वस्तिमती थी। उन दोनोंके पर्वत नामका पुत्र था जो बहुविध देवाराधनसे प्राप्त हुआ था। एक दिन क्षीरकदम्ब सुवर्ण गिरिकी गुफाके आँगनमें एक शिलापर पढ़नेके इच्छुक मदरहित वसुको, अपने पिताके पाण्डित्यके गर्वसे गर्वित पर्वतको और गिरिकूट नगरके स्वामी राजा विश्वके पुरोहित विश्वदेवके पुत्र नारदको अत्यन्त मधुर स्वरसे समस्त लोकके व्यवहारोंसे पूर्ण आगम सूत्रका उपदेश देता था । - उस समय आकाशसे उतरते हुए सूर्य और चन्द्रमाके समान अमितगति और अनन्तगति नामके दो मुनियोंने उन्हें देखा । भगवान् अनन्तगति बोले-'भगवन् ! ये ही शिष्य विद्वान् हैं, जो ग्रन्थके अर्थको यथार्थ रूपसे बतलानेवाले गर्वरहित उपाध्यायसे इस निर्दोष ब्रह्मज्ञानको एकाग्रतासे पढ़ रहे हैं।' अवधिज्ञानसे जानकर भगवान् अमितमतिने उत्तर दिया-'मुनिश्रेष्ठ ! आपका कहना १. विकारे भवा विक्रियदिः । २. वैरशुद्धिकरणसहायम् । ३. शत्रुवृक्षदहनाग्निः । ४. पुत्रः । ५. हंतकारा एव पर्वताः तैः प्राप्तः बहुलनैवेद्येन देवाराधनः प्राप्त इत्यर्थः । ६. रहितगर्वाय। ७. अध्येतुमिच्छवे । ८. त्रैलोक्यवर्णनसिद्धान्तम् । ९. स्वरसहितम् । १०. शास्त्रम् । ११. रचनासु । १२. विधूतः स्फेटित उपाधेविकारस्य आय आगमनं येन स तथोक्तस्तस्मात् । १३. एकाभिप्रायाः ।
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy