SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ यदि सेटिका कुड्यादि भवति यदि चेतयिता पुद्गलादे भवति तदा यस्य यद् भवति तत्तदेव भवति तदा यस्य यद् भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवतीति यतात्मनो ज्ञानं भवदात्मैव भवतीति तत्त्वसंबंधे जीवति तत्त्वसंबंधे जीवति सेटिका कड्यादे र्भवती कड्यादिरेव भवेत. चेतयिता पुद्गलादे भवन् पुद्गलादिरेव भवेत् एवं सति सेटिकायाः स्वद्रव्योच्छेदः । एवं सति चेतयितुः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् - न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् द्रव्यस्यास्त्युच्छेदः । द्रव्यस्यस्त्युच्छेदः । ततो न भवति सेटिका कुड्यादेः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति सेटिका कुड्यादे - यदि न भवति चेतयिता पुद्गलादे स्तर्हि कस्य सेटिका भवति ? स्तर्हि कस्य चेतयिता भवति ? सेटिकाया एव सेटिका भवति । चेतयितुरेव चेतयिता भवति । ननु कतरान्या सेटिका सेटिकायाः यस्याः सेटिका भवति? ननु कतरोन्य श्चेतयिता चेतयितु र्यस्य चेतयिता भवति ? न खल्वन्या सेटिका सेटिकायाः न खल्वन्य श्वेतयिता चेतयितः किंतु स्वस्वाम्यंशावेवान्यौ । किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । न किमपि । तर्हि न कस्यापि सेटिका तहिं न कस्यापि दर्शकः सेटिका न सेटिकैवेति निश्चयः । दर्शको दर्शक एवेति निश्चयः । (३) अपि च - यथायं दृष्टांतस्तथायं दार्शतिकः - सेटिकात्र ताव - चेतयितात्र तावद् च्छ्वेतगुणनिर्भरस्वभावं द्रव्यं ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावं द्रव्यं । तस्य तु व्यवहारेण श्वैत्यं कुड्यादि परद्रव्यं । तस्य तु व्यवहारेणापोह्यं पुद्गलादि परद्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य । अथात्र पुद्गलादेः परद्रव्यस्यापोह्यस्या - श्वेतयित्री सेटिका किं भवति किं न भवतीति ? पोहकः किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो मीमांस्यते - तदुभयतत्त्वसंबंधो मीमांस्यते । यदि सेटिका कुड्यादे भवति यदि चेतयिता पुद्गलादे भवति तदा यस्य यद्भवति तत्तदेव भवति तदा यस्य यद् भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्त्वसंबंधे जीवति इति तत्त्वसंबंधे जीवति सेटिका कुड्यादेर्भवंती कुड्यादिरेव भवेत् ।। चेतयिता पुद्गलादेर्भवन् पुद्गलादिरेव भवेत् । एवं सति सेटिकायाः स्वद्रव्योच्छेदः । एवं सति चेतयितुः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् द्रव्यास्यास्त्युच्छेदः । द्रव्यस्यास्त्युच्छेदः । ततो न भवति सेटिका कुड्यादेः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति सेटिका कुड्यादे यदि न भवति चेतयिता पुद्गलादे स्तर्हि कस्य सेटिका भवति ? स्तर्हि कस्य चेतयिता भवति ? सेटिकाया एव सेटिका भवति चेतयितुरेव चेतयिता भवति । ૬૬૨
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy