SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૫-૩૫ ननु कतरान्या सेटिका सेटिकाया यस्याः सेटिका भवति ? ननु कतरोऽन्यश्चेतयिता चेतयितुर्यस्य चेतयिता भवति? न खल्वन्या सेटिका सेटिकायाः न खल्वन्याश्चेतयिता चेतयितुः - किंतु स्वस्वाम्यंशावेवान्यौ । किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । न किमपि । तर्हि न कस्यापि सेटिका, तर्हि न कस्याप्यपोहकः, सेटिका सेटिकैवेति निश्चयः । अपोहकोऽपोहक एवेति निश्चयः । अथ व्यवहारव्याख्यानम् - (४) यथा च सैव सेटिका तथा चेतयितापि श्वेतगुणनिर्भरस्वभावा ज्ञानगुणनिर्भरस्वभावः स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः कुड्यादि परद्रव्यं चात्मस्वभावेनापरिणमयंती पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् कुड्यादि परद्रव्यनिमित्तकेना - पुद्गलादिपरद्रव्यनिमित्तकेना - त्मनः श्वेतगणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना त्मनो ज्ञानगणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः कुड्यादि परद्रव्यं सेटिकानिमित्तकेना - पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेना - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - मात्मनः स्वभावेन श्वेतयतीति व्यवह्रियते । मात्मनः स्वभावेन जानातीति व्यवह्रियते । (५) किं च . तथा चेतयितापि यथा च सैव सेटिका दर्शनगुणनिर्भरस्वभावः श्वेतगुणनिर्भरस्वभावा स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः स्वयं कुड्यादि परद्रव्यस्वभावेनापरिणममाना पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् कुड्यादि परद्रव्यं चात्मस्वभावेनापरिणामयंती पुद्गलादिपरद्रव्यनिमित्तकेना - कुड्यादि परद्रव्यनिमित्तकेना - त्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः त्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेना - कुड्यादि परद्रव्यं सेटिकानिमित्तकेना - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - मात्मनः स्वभावेन पश्यतीति व्यवह्रियते । मात्मनः स्वभावेन श्वेतयतीति व्यवलियते । (६) अपि च . तथा चेतयितापि यथा च सैव सेटिका ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावः श्वेतगुणनिर्भरस्वभावा स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः स्वयं कुड्यादि परद्रव्यस्वभावेनापरिणममाना । पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् कुड्यादि परद्रव्यं चात्मस्वभावेनापरिणामयंती पुद्गलादिपरद्रव्यनिमित्त केना - कुड्यादि परद्रव्यनिमित्तकेना - त्मनः ज्ञानदर्शनगुणनिर्भर त्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना, परापोहनात्मकस्वभावस्य परिणामेनोत्पद्यमानः कुड्यादि परद्रव्यं सेटिकानिमित्तकेना - पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेना - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - त्मनः स्वभावस्य परिणामेनोत्पद्यमान - मात्मनः स्वभावेन श्वेतयतीति व्यवहियते । मात्मनः स्वभावेनोपोहतीति व्यवह्रियते । एवमयमात्मनो ज्ञानदर्शनचारित्रपर्यायाणां निश्चयव्यवहारप्रकारः । एवमेवान्येषां सर्वेषामपि पर्यायाणां दृष्टव्यः ||३५६-३६५||
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy