SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા - ૩૫-૩૬૫ यथा दृष्टांतस्तथायं दार्शतिकः - (१) सेटिकात्र तावत् चेतयितात्र तावद् च्छ्वेतगुणनिर्भरस्वभावं द्रव्यं ज्ञानगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण श्वैत्यं कुड्यादि परद्रव्यं । तस्य तु व्यवहारेण ज्ञेयं पुद्गलादि परद्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य अथात्र पुद्गलादेः परद्रव्यस्य ज्ञेयस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति ज्ञायक श्चेतयिता किं भवति किं न भवतीति तदुभयतत्त्वसंबंधो मीमांस्यते - तदुभयतत्त्वसंबंधो मीमांस्यते - यदि सेटिका कुड्यादे भवति यदि चेतयिता पदगलादे भवति तदा यस्य यद्भवति तत्तदेव भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवतीति यथात्मनो ज्ञानं भवदात्मैव भवतीति तत्त्वसंबंधे जीवति तत्त्वसंबंधे जीवति सेटिका कुड्यादे भवंती कुड्यादिरेव भवेत्, चेतयिता पुद्गलादेर्भवन् पुद्गलादिरेव भवेत्, एवं सति सेटिकायाः स्वद्रव्योच्छेदः । एवं सति चेतयितुः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वात् - द्रव्यस्यास्त्युच्छेदः, द्रव्यस्यास्त्युच्छेदः, ततो न भवति सेटिका कुड्यादेः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति सेटिका कुड्यादे - यदि न भवति चेतयिता पुद्गलादेः स्तर्हि कस्य सेटिका भवति ? स्तर्हि कस्य चेतयिता भवति ? सेटिकाया एव सेटिका भवति । चेतयितरेव चेतयिता भवति । ननु कतरान्या सेटिका सेटिकाया यस्याः सेटिका भवति? ननु कतरोन्य श्चेतयिता चेतयितुर्यस्य चेतयिता भवति? न खल्वन्या सेटिका सेटिकायाः । न खल्वन्या श्वेतयिता चेतयितुः । किंतु स्वस्वाम्यंशावेवान्यौ । किंतु स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि | न किमपि । तर्हि न कस्यापि सेटिका, तर्हि न कस्यापि ज्ञायकः । सेटिका सेटिकैवेति निश्चयः । ज्ञायको ज्ञायक एवेति निश्चयः । (२) किं च - यथायं दृष्टांतस्तथायं दार्शतिकः सेटिकात्र ताव - चेतयितात्र ताव - च्छ्वेतगणनिर्भरस्वभावं द्रव्यं । दर्शनगुणनिर्भरस्वभावं द्रव्यं, तस्य तु व्यवहारेण श्वैत्यं कुड्यादि परद्रव्यं ।। तस्य तु व्यवहारेण दृश्यं पुद्गलादि परद्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य अथात्र पुद्गलादेः परद्रव्यस्य दृश्यस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति ? दर्शक श्चेतयिता किं भवति किं न भवतीति । तदुभयतत्त्वसंबंधो मीमांस्यते - तदुभयतत्त्वसंबंधो मीमांस्यते - ૬૬૧
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy