SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૧૨૮-૧૨૯ णाणमया भावाओ णाणमओ चेव जायदे भावो । जह्मा तह्मा णाणिस्स सब्वे भावा हु णाणमया ॥१२८॥ अण्णाणमया भावा अण्णाणो चेव जायए भावो । जह्मा तह्या भावा अण्णाणमया अणाणिस्स ॥१२९॥ જ્ઞાનમય ભાવથી ઉપજે, જ્ઞાનમય જ સહી ભાવ રે, તેથી સર્વ ભાવ સર્વ જ્ઞાનીના, જ્ઞાનમય નિશ્ચય સાવ રે... અજ્ઞાનથી. ૧૨૮ અજ્ઞાનમય ભાવથી ઉપજે. અજ્ઞાન જ સહી ભાવ રે. तेथी मावसशानीना, सशानमया साव. ३... मशानथी.. १२८ ગાથાર્થ - કારણકે જ્ઞાનમય ભાવથકી જ્ઞાનમય જ ભાવ જન્મે છે, તેથી જ્ઞાનીના સર્વે ભાવો જ્ઞાનમય જ હોય છે. ૧૨૮ કારણકે અજ્ઞાનમય ભાવ થકી અજ્ઞાન ભાવ જ જન્મે છે, તેથી અજ્ઞાનીના ભાવો અજ્ઞાનમય હોય छ. १२८ आत्मख्यातिटीका ज्ञानमयाद् भावाद् ज्ञानमयश्चैव जायते भावः । यस्मात्तस्माज्ज्ज्ञानिनः सर्वे भावाः खलु ज्ञानमयाः ॥१२८॥ अज्ञानमयाभावादज्ञानश्चैव जायते भावः । यस्मात्तस्माद् भावादज्ञानमया अज्ञानिनः ॥१२९॥ यतो ह्यज्ञानमयाद् भावाद् यतश्च ज्ञानमयाद् भावाद् यः कश्चनापि भावो भवति यः कश्चनापि भावो भवति स सर्वोप्यज्ञानमयत्वमनतिवर्तमानो स सर्वोपि ज्ञानमयत्वमनतिवर्तमानो ऽज्ञानमय एव स्यात्, ज्ञानमय एव स्यात्, ततः सर्व एवाज्ञानमया ततः सर्व एव ज्ञानमया अज्ञानिनो भावाः । ज्ञानिनो भावाः ॥१२९।। आत्मभावना - यस्मात् - ४॥२९ज्ञानमयाद् भावाद् - शानभय ना थी - ज्ञानम/श्चैव भावः जायते - शानभय ४ मा ४न्मे छ, तस्मात् - तेथी ज्ञानिनः - शनाना सर्वे भावाः - सर्व भावो खलु ज्ञानमयाः - ५३५२ ! निश्चये शने नभय (होय छ). ।।१२८।। यस्मात् - १२९ अज्ञानमयाद् भावाद् - मशानभय भाव ही अज्ञानश्चैव भावः जायते - अशान ४ भाव हुन्छ , तस्मात् - तेथी अज्ञानिन: - मानीना भावाः अज्ञानमयाः - मावो मशानभय (ोय छ). ।। इति गाथा आत्मभावना ||१२९|| यतो - १२९४ हि - निश्चये शने अज्ञानमयाद् भावाद् - अशानभय भाव ही यः कश्चनापि भावो भवति - ५९ मापीय छ, स सर्वोपि - ते सर्व ५१, अज्ञानमयत्वमनतिवर्तमानः - मशानभयपाने मनतिवतती - अनुसंधती - न संधती - अज्ञानमय एव स्यात् - मशानभय ४ोय, ततः - तेथी रीने सर्व एव - सर्व ४ अज्ञानमयाः - मानमया अज्ञानिनो भावाः - अशानीनामाको छे. माथा टुं - यतश्च - भने १२९४ ज्ञानमयाद् भावाद् - शानभय लावधी - यः कश्चनापि भावो भवति - 5 पावडोय छ, स सर्वोपि - ते सर्वपक्षाने अनतिक्तता - अनुवंधती - न8 Gघतो, ज्ञानमय एव स्यात् - शानभय ४ोय, ततः - तथा रीने सर्व एव - सर्व४ ज्ञानमयाः - शानभया ज्ञानीनो भावाः - शानीनामाको छ. || इति 'आत्मख्याति' आत्मभावना ॥१२९|| ૬૫૩
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy