SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ जो पस्सदि अप्पाणं अबद्धपुढं अणण्णयं णियदं । अविसेसमसंजुत्तं तं सुद्धणयं वियाणीहि ॥१४॥ અબદ્ધસ્કૃષ્ટ અનન્ય તથા રે, નિયત ને અવિશેષ; मसंयुत शुभे मामले ३, नय ते शुद्ध गवेष... ३ मात्मन् ! १४ Auथार्थ : ४ मात्माने सजद्धस्पृष्ट, अनन्य, नियत, भविशेष, અસંયુક્ત એવો દેખે છે, તે શુદ્ધનય જાણ ! ૧૪ आत्मख्याति टीका यः पश्यति आत्मानं अबद्धस्पृष्टमनन्यकं नियतं । अविशेषमसंयुक्तं तं शुद्धनयं विजानीहि ॥१४॥ या खल्वबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोऽनुभूतिः स शुद्धनयः, सात्वनुभूतिरात्मैवेत्यात्मैक एव प्रद्योनते । कथं यथोदितस्यात्मनोनुभूतिरिति चेद् बद्धस्पृष्टत्वादीनामभूतार्थत्वात्, तथाहि - यथा खलु बिसिनीपत्रस्य सलिलनिमग्नस्य - तथात्मनो सलिलस्पृष्टत्वपर्यायेणानुभूयमानतायां नादिबद्धस्पृष्टत्वपर्यायेणानुभूयमानतायां सलिलस्पृष्टत्वं भूतार्थमप्ये - बद्धस्पृष्टत्वं भूतार्थमप्ये - कांततः सलिलास्पृश्यं विसिनीपत्रस्वभावमुपेत्या कांततः पुद्गलास्पृश्यात्यास्वभावमुपेत्या - नुभूयमानतायाम् भूतार्थं नुभूयमानतायामभूतार्थं । यथा च मृत्तिका याः तथात्मनो करककरीरकर्करीकपालादिपर्यायेणानुभूयमानतायां - नारकादिपर्यायेणानुभूयमानतायां - मन्यत्वं भूतार्थमपि मन्यत्वं भूतार्थमपि । सर्वतोप्यस्खलंतमेकं मृत्तिकास्वभावमुपेत्या - सर्वतोप्यस्खलंनमेकमात्मस्वभावमुपेत्या - नुभूयमानतायामभूतार्थं । नुभूयमानतायामभूतार्थं । यथा च वारिधे - तथात्मनो वृद्धिहानिपर्यायेणानुभूयमानताया - वृद्धिहानिपर्यायेणानुभूयमामताया - मनियतत्वं भूतार्थमपि मनियतत्वं भूतार्थमपि नित्यव्यवस्थितं वारिधिस्वभावमुपेत्या - नित्यव्यवस्थितमात्मस्वभावमुपेत्या - नुभूयमानतायीमभूतार्थं । नुभूयमानतायामभूतार्थं । यथा च कांचनस्य तथात्मनो स्निग्धपीतगुरुत्वादिपर्यायेणानुभूयमानतायां ज्ञानदर्शनादिपर्यायेणानुभूयमानतायां विशेषत्वं भूतार्थमपि विशेषत्वं भूतार्थमपि प्रत्यस्तमित्तसमस्तविशेषं कांचनस्वभावमुपेत्या प्रत्यस्तभितसमस्तविशेषमात्मस्वभावमुपेत्या - नुभूयमानतायामभूतार्थं, नुभूयमानतायामभूतार्थं । यथा वापां तथात्मनः सप्तार्चिः प्रत्ययौण्व समाहितत्वपर्यायेणानुभूयमानतायां कर्मप्रत्ययमोहसमाहितत्वपर्यायेणानुभूयमानतायां संयुक्तत्वं भूतार्थमप्ये - संयुक्तत्वं भूतार्थमप्ये - कांततः शीतमप्स्वभावमुपेत्या - कांततः स्वयं बोधबीजस्वभावमुपेत्या नुभूयमानतायामभूतार्थं, नुभूयमानतायामभूतार्थं ||१४|| usiतर : जीव १७२
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy