________________
३४
षड्दर्शन समुश्चय भाग - १, श्लोक - १
तथा विनयेन चरन्तीति वैनयिकाः, वसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः । ते च द्वात्रिंशत्संख्या अमुनोपायेन द्रष्टव्याः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते । चत्वारश्चाष्टभिर्गुणिता जाता द्वात्रिंशत् ।। एवमेतानि त्रीणि शतानि त्रिषष्ट्यधिकानि परदर्शनानां भवन्ति । अथवा लोकस्वरूपेऽप्यनेके वादिनोऽनेकधा विप्रवदन्ते । तद्यथा । केचिनारीधरजं जगन्निगदन्ति । परे सोमाग्निसंभवम् । वैशेषिका द्रव्यगुणादिषड्विकल्पम् । केचिन्काश्यपकृतम् । परे दक्षप्रजापतीयम् । केचिद् ब्रह्मादित्रयैकमूर्तिसृष्टम् । वैष्णवा विष्णुमयम् । पौराणिका विष्णुनाभिपद्मजब्रह्मजनित(मातृज)म् । त एव केचिदवर्णम् ब्रह्मणा वर्णादिभिः सृष्टम् । केचित्कालकृतम् । परे क्षित्याद्यष्टमूर्तीश्वरकृतम् । अन्ये ब्रह्मणो मुखादिभ्यो ब्राह्मणादिजन्मकम् । सांख्याः प्रकृतिप्रभवम् । शाक्या विज्ञप्तिमात्रम् । अन्य एकजीवात्मकम् । केचिदनेकजीवात्मकम् । परे पुरातनकर्मकृतम् । अन्ये स्वभावजम् । केचिदक्षरजातभूतोद्भूतम् । केचिदण्डप्रभवम् । आश्रमी त्वहेतुकम् । पूरणो नियतिजनितम् । पराशरः परिणामप्रभवम् । केचिद्यादृच्छिकम् । नैकवादिनोऽनेकस्वरूपम् । तुरुष्का गोस्वामिनामै(म)कदिव्यपुरुषप्रभवम् । इत्यादयोऽनेके वादिनो विद्यन्ते । एषां स्वरूपं लोकतत्त्वनिर्णयात् हारिभद्रादवसातव्यम् । ટીકાનો ભાવાનુવાદ વિનયથી ચરે તે વૈનાયિકો. વસિષ્ઠ, પરાશર, વાલ્મિકી, વ્યાસ, ઇલાપુત્ર, સત્યદત્ત વગેરે (વૈનાયિકો જાણવા. (અર્થાત્ “વિનય જ સ્વર્ગાદિનું કારણ છે.'- આવો મત ધરાવનારા વૈયિકો જાણવા.) વૈનાયિકો લિંગ, આચાર કે શાસ્ત્રોને ધારણ કરતા નથી. (માત્ર) વિનયને સ્વીકારવું એ જ તેમનું લક્ષણ જાણવું. અર્થાત્ વિનયને જ સ્વીકારી વર્તતા વૈયિકો છે. તેઓ मा पायथी 3२ °niqu. १५, २%, यति, un., स्थविर, अधम, माता, पिता माह સ્થાનનેવિશે કાયાથી, મનથી, વચનથી અને દેશ-કાલને અનુસાર દાનથી વિનય કરવો જોઈએ. આ રીતે દેવાદિઆઠની નીચે કાયાદિચારની સ્થાપના કરવી. તેથી ચારને આઠથીગુણતાં ૩૨
वैनयिकदृष्टीनां
द्वात्रिंशत्
।
(७) वसिष्ठपराशरजतुकर्णिवाल्मीकिरोमर्पिसत्यदत्तव्यासैलापुत्रोपमन्यवैन्द्रदत्तायस्थूणादीनां
રાજવાર્તિક