SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २१२ षड्दर्शन समुद्यय भाग - १, श्लोक - ३१, नैयायिक दर्शन શ્લોકાર્થ (જે હેતુ સાધ્યની સિદ્ધિ કરવા સમર્થ ન હોય, પણ હેતુ જેવો ભાસતો હોય તેને હેત્વાભાસ કહેવાય છે.) તે હેત્વાભાસો અસિદ્ધઆદિ પાંચ છે. (એક શબ્દના એક કરતાં વધારે અર્થ સ્કુરતાં વક્તાના અભિપ્રાયથી ભિન્નઅર્થની કલ્પના કરી તેના વચનનું ખંડન કરવું તે) છલ છે. જેમકે “નવોદક કૂપ.” જેનાવડે પક્ષાદિ દૂષિત થતા નથી (છતાં પણ દૂષિત કરવા પ્રયોજાય छ त) षामासने तिवाय छे. ॥३१॥ व्याख्या-असिद्धविरुद्धानैकान्तिककालत्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासाः । तत्र पक्षधर्मत्वं यस्य नास्ति, सोऽसिद्धः, अनित्यःशब्दश्चाक्षुषत्वादिति १ ।विपक्षेसन्सपक्षे चासन् विरुद्धः, नित्यः शब्दः कार्यत्वादिति २ । पक्षादित्रयवृत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वादिति ३ । हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमयस्तमतीत्ययापदिष्टः प्रयुक्तः, प्रत्यक्षागमविरुद्ध पक्षे वर्तमानः (इत्यर्थः) हेतुःकालात्ययापदिष्टः, अनुष्णोऽग्निः कृतकत्वात्, ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदिति ४ । स्वपक्षसिद्धाविव परपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः, प्रकरणे पक्षे प्रतिपक्षे च तुल्य इत्यर्थः । अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात्, सपक्षवदित्येकेनोक्ते द्वितीयः प्राह यद्यनेन प्रकारेणानित्यत्वं साध्यते, तर्हि नित्यतासिद्धिरप्यस्तु, यथा नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् सपक्षवदिति, अथवाऽनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकशवदिति । न चैतेष्वन्यतरदपि साधनं बलीयो यदितरस्य बाधकमुच्यते २ ।निग्रहस्थानान्तर्गता अप्यमी हेत्वाभासा न्यायविवेकं कुर्वन्तो वादे वस्तुशुद्धिं विदधतीति पृथगेवोच्यन्ते । ટીકાનો ભાવાનુવાદ: व्याध्या : सिद्ध (साध्यसम), विरुद्ध , मनन्ति, वात्यया५ष्टि (Standlत-पायित), ५४२५।सभ(सत्प्रतिपक्ष), सापांयत्वामास छ. (૧) ૪૭અસિદ્ધ હેત્વાભાસઃ પક્ષધર્મત્વ જે હેતુનો નથી, તે અસિદ્ધ હેત્વાભાસ. અર્થાત્ જે હેતુ ५क्षम वर्तता न होय, ते प्रसिद्ध उत्पामास उपाय छे. भ शब्दोऽनित्यः, चाक्षुषत्वात् । ४७. न्यायसूत्रमा प्रसिद्ध त्यास सक्ष : साध्याविशिष्टः साध्यत्वात् साध्यसमः - अर्थात् साध्यनीसाथे लेनी સમાનતા હોય, તેમાં સાધ્યત્વ (સિદ્ધત્વ નહીં) હોવાથી તે હેતુ સાધ્યસમ હેત્વાભાસ કહેવાય છે. આનું બીજું નામ અસિદ્ધ હેત્વાભાસ છે.
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy